SearchBrowseAboutContactDonate
Page Preview
Page 985
Loading...
Download File
Download File
Page Text
________________ भनगारधर्मामृतवर्षिणी टीका अ० १८ सु सुमादारिकाचरितवर्णनम् ७.३ मृतकृत्यानि कृत्वा कालान्तरे 'विगयसोगे ' विगतशोक =सुसुमामरणजनितशोकरहितो जातश्चास्यभूत् ॥ सू० ८॥ मूलम् तेण कालेणं तेणं समएणं समणे भगव महावीरे गुणसिलए चेइए समोसढे।से णं धण्णे सत्थवाहे सपुत्ते धम्म सोचा पव्वइए, एकारसंगवी। मासियाए संलेहणाए सोहम्मे उववण्णो, महाविदेहे वासे सिज्झिहिइ। जहा वि य णं जम्बू। धण्णेण सत्थवाहेणं णो वण्णहेउ वा नो रूवहेडं वा नो वलहेड वा नो विसयोउ वा सुसुमाए मससोणिए आहारिए, नन्नत्थ एगाए रायगिहं सपावणट्रयाए । एवामेव समणाउसो । जो अम्हं निग्गंथो वा निग्गंथी वा इमस्स ओरालियसरीरस्स वंता. सवस्स पित्तासवस्स सुक्कासवस्स सोणियासवस्स जाव अवस्सं विप्पजहियवस्स वा नो वण्णहेउ वा नो रूवहेउ वा नो वल. हेउ वा नो विसयहेउ वा आहारे आहारेइ, नन्नत्थ एगाए सिद्धिगमणसपावणट्रयाए, से णं इहभवे चेव वहणं समणाणं वहणं समणीणं वहणं सावयाणं वहणं सावियाण अञ्चणिज्जे जाव वीडवइस्सइ। एव खलु जम्बू । समणेणं भगवया महावीरेणं जाव सपत्तेणं अट्टारसमस्त णायज्झयणस्स अयम? पण्णत्ते त्तिवेमि ॥सू०९॥ ॥अटारसम अज्झयण समत्तं ॥ टोका-तण कालेण' इत्यादि । तस्मिन् काले तस्मिन् समये श्रमणो भगान् महावीरो गुणशिलके चत्ये 'समोसढे' समरस्त'तीर्थकरपरम्परया सुसमा दारिका के मरणोत्तर काल में जो भी लौकिक कृत्य कियेजाते -वे सय भी उन्होने किये और धीरे २ विगत शोक भी हो गए।०८। લૌકિક કૃત્ય કરવા જોઈએ તે સર્વે તેમણે પતાવ્યા અને ધીમે ધીમે તેઓ શેકરહિત પણ બની ગયા છે. સૂત્ર ૮
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy