SearchBrowseAboutContactDonate
Page Preview
Page 983
Loading...
Download File
Download File
Page Text
________________ ७०३ ग मनगारधर्मामृतवर्षिणी टीका २० १८ सु सुमादारिकाचरितवर्णनम् मृतकस्यानि कृत्वा कालान्तरे 'विगयसोगे' विगतशोक =सुसुमामरणजनितशोकरहितो जातश्चास्यभूत् ।। सू० ८॥ मूलम्-तेण कालेणं तेणं समएणं समणे भगव महावीरे गुणसिलए चेइए समोसढे।से णं धपणे सत्थवाहे सपुत्ते धम्म सोचा पवइए, एकारसंगवी । मासियाए संलेहणाए सोहम्मे उववपणो, महाविदेहे वासे सिज्झिहिइ। जहा वि य णं जम्बू। धण्णेण सत्थवाहेणं णो वण्णहेउ वा नो रूवहेउ वा नो वलहेउ वा नो विसयहेउ वा सुसुमाए मससोणिए आहारिए, नन्नत्थ एगाए रायगिहं सपावणट्रयाए। एवामेव समणाउसो । जो अम्हं निग्गंथो वा निग्गंथी वा इमस्स ओरालियसरीरस्स वता. सवस्स पित्तासवस्स सुकासवस्स सोणियासवस्स जाव अवस्सं विप्पजहियव्वस्स वा नो वण्णहेउ वा नो रूवहेउ वा नो बलहेउ वा नो विसयहेउ वा आहारे आहारेइ, नन्नत्थ एगाए सिद्धिगमणसपावणट्रयाए, से णं इहभवे चेव वहणं समणाणं बहूणं समगीणं वहणं सावयाणं वहणं सावियाण अच्चणिजे जाव वीइवइस्सइ। एव खलु जम्बू | समणेणं भगवया महावीरेणं जाव संपत्तेणं अट्टारसमस्त णायज्झयणस्स अयम? पण्णत्ते त्तिवेमि ॥सू०९॥ ॥ अट्टारसम अज्झयण समत्तं ॥ टीका-'तण कालेण' इत्यादि । तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरो गुणशिलके चैत्ये 'समोसढे' समरसृतः तीर्थकरपरम्परया सुसमा दारिका के मरणोत्तर काल में जो भी लौकिक कृत्य कियेजाते -वे सय भी उन्होने किये और धीरे • विगत शोक भी हो गए।०८। લૌકિક કૃત્ય કરવા જોઈએ તે સર્વે તેમણે પતાવ્યા અને ધીમે ધીમે તેઓ શંકરહિત પણ બની ગયા છેસૂત્ર ૮ છે
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy