SearchBrowseAboutContactDonate
Page Preview
Page 975
Loading...
Download File
Download File
Page Text
________________ अमगारधर्मामृतपिणो टी० म० १८ सुसुपादारिकावरितवर्णनम् _ ६९७ मटवीं 'णित्थरिहिह' निस्तरिष्यथ-पारङ्गमिप्यथ, राजगृह च 'सपाविहिह' समाप्स्यथ 'मित्तणाई० य' मित्रज्ञातिश्च-मित्रज्ञाविस्वजनसम्बन्धिपरिजनान 'अभिसमागच्छिहिह ' अभिपमागमिष्यथ-मित्रज्ञातिप्रभृतिमि' सह सगता भवि. प्यथ, तथा च ' अस्थस्स' अर्थस्य-धनस्य च धर्मस्य च पुण्यस्य च 'आभागी' अभागिनो = भोक्तारो भविष्यय । ततः खलु स ज्येष्ठपुनो धन्येन सार्थवाहेन एव मुक्तः = अनेन प्रकारेण कथितः सन् धन्य सार्थवाहमेव मवदत्-हे तात ! यूय खलु अस्माक पिता 'गुरुजणदेवयभूया' गुरुजनदेवभूताः देवगुरुजनसदृशाः ' ठावका ' स्थापकाः नीतिधर्मादौ 'पइट्ठावका' मतिष्ठापका =रानादिसमक्ष स्वपदस्थापनेन प्रतिष्ठाकारकाः तथा सरक्खगा' रिदिय रायगिह च सपावेहिह) इसलिये हे देवानुप्रियो ! तुम मुझे मारडालो और मेरे मांस और रक्त से तुम अपने प्राणोंकी रक्षाकर शरीर के विनाश होने से रचाकर इस अग्रामिक अटवी से पार हो जाओगे-एव राजगृह नगर पहुँच जाओगे। (मित्ताणाइ० य अभिसमागच्छिहिह अत्थस्स य धम्मस्स य पुण्णस्स य आभागी भविस्सह, तएण से जेटे पुत्ते) वहा पहुँचकर तुम अपने मित्र, ज्ञाति, स्वजन, सयन्धी परिजनों के साथ मिलोगे तया धन, धर्म और पुण्य के भोक्ता भी बनोगे-इसके बाद उस ज्येष्ठ पुत्र धनदत्त ने (धण्णेणं सत्यवाहेण एव वुत्ते समाणे धष्ण सत्यवाह एव वयासी) धन्यसार्थवाह के द्वारा इस प्रकार कहे जाने पर उन अपने पिता धन्यसार्थवाह से इस प्रकार कहा (तुम्भे ण ताओ ! अम्द पिया गुरुजणयदेवभूया ठावगा अडवि णित्थरिहिह रायगिह च समावेहिह) એથી હે દેવાનપ્રિય ! તમે મને મારી નાખે અને મારા માસ અને રતને ખા, પીવે ખાધા-પીધા પછી તમે શરીરના વિનાશથી ઊગરી જશે અને કૃમિ મેળવીને આ ગામવગરની અટવીને પાર કરી જશે અને છેવટે રાજગૃહ નગરમાં પહેચી જશે (मित्ताणाइ य अभिसमागच्छिहिह अस्थस्स य धम्मरस य पुण्णस्स य आभागी भविस्सह, तएण से जेटे पुत्ते ) ત્યા પહેચીને તમે પિ ના મિત્ર,જ્ઞાતિ, સ્વજન,સબ ધી પરિજનની સાથે મળશે તેમજ ધન, ધર્મ અને પુણને ઉપલેગ કરશે ત્યારપછી મેટા પુત્ર ધનદત્ત (धण्योण सत्यवाहेण एवे वुत्ते समाणे घण्ण सत्यवाह एव वयासी ધન્ય સાર્થવાહ વડે આ પ્રમાણે કહેવાયા બાદ પોતાના પિતા ધન્ય સાર્થવાહને આ પ્રમાણે કહ્યું કે- *
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy