SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ अनामतपरिगो टी० अ० १४ सेतलिपुनप्रधानपरितवर्णनम् .. ५९ येषा ते तथा, सर्वमस्माक कृत्य राजाधीन वर्तते दवि भावः । अय च खलु तेतलि रमान्यः कनकरयस्य राज ' सहाणेसु' सर्वस्थानेपु-स धिविग्रहादिपु सर्वेषु फाउँप, 'सबभूमियामु' सर्वभूमिकामु = स्वाम्यमात्यगादुर्गकोपपलमुहृत्पौरश्रेणिरूपाष्टविधासु ' रद्धपञ्चए 'लव्यत्यय -लब्धा प्राप्त प्रत्ययो विश्वासों यस्य सः, सकलजनविश्वासपात्रमित्यः , 'दिनवियारे' दत्तविचारः, दत्ता राजे वितीर्णः, विचार-शोभनो विचारो येन म , लोकोपकारि पिचारदायक इतिभावः, 'सचफज्जवट्टावए' सर्वकार्यवईक राज्ये समस्तकार्यसम्पादस्थापि 'होत्या' अस्ति । 'व' वत्-तस्मात् कारगात् 'सेय' श्रेया-उचित खलु अस्माकं तेतलिपुनममात्य कुमार 'जाइत्तए' याचितुम् , अयमभिमाय'-यदयममात्यो राज्ञ सकलकार्यनिर्वाहकः, अतस्तत्समीपे गत्वा 'कोऽपि राजलक्षणस पन्न कुमारो राजपदे स्थापनीय. ' इति वार्तालापमुपक्रम्य, समागते प्रसङ्गे, तत्पुत्रो रानपदे स्थापयितु याचनीय., 'ति' इति कृत्वा इति मनसि कृत्वा अन्योऽन्यस्य एतमर्थ 'पटिसुगति' प्रति पृण्वन्ति-स्वीकुर्वन्ति, 'पडिमुणित्ता' प्रति श्रृत्य, यौव तेतलिपुत्रोऽमात्यस्तत्रैव उपागच्छन्ति, उपागत्य, एवमवदन्-एव खलु जितना भी कार्य होता है वह सब राजाधीन ही होता आया है। इस लिये तेतलिपुत्र जो अमात्य है चलो उनके पास चले क्यों कि वे ही कनकरय राजाके लिये सधिविग्रह आदि समस्त कार्यों में एव स्वामी, अमात्य, राष्ट्, दुर्ग कोश, घल, सुटत् और पौरश्रेणीरूप आठ भूमियों में विश्वसनीय थे । राजा के लिये ये ही लोकोपकारी कार्यो में सलाह दिया करते थे और ये ही राज्य में समस्त कार्यों के संपादक हैं (त सेय खलु अम्ह तेतलिपुत्त अमच्चकुमार जादत्तए त्तिकट्टु अनमन्नस्स एय मट्ट पडिम्पुणेति, पडिप्लुणित्ता जेणेव तेनलिपुत्ते अमच्चे तेणेव उवागच्छति, उवागच्छिता तेतलिपुत्त अमच्च एव वयासी-एच खलु देवाणुટેવાઈ ગયેલા છીએ અમારા બધા કામો રજાધીન જ હોય છે એથી ચાલે આપણે સૌ મળીને અમાત્ય તેતલિપુત્રની પાસે જઈએ, કેમકે તેઓ જ રાજા કનકરથના સ ધિવિગ્રહ વગેરે બધા કામમાં અને સ્વામી અમાત્ય, રાષ્ટ્ર , કેરાબળ, સુહુત અને પર શ્રેણિરૂપ આઠ ભૂમિઓમા તે વિશ્વસનીય છે કેના પ્તિ માટે તેતલિપુત્ર અમાત્ય જ સલાહ આપતા રહેતા હતા તેમજ રાજ્યના બધા કામને પાર પાડનારા પણ તેઓ જ છે (तसेय खलु अम्ह तेतलिपुत्त अमन्च कुमारंजाइत्तए ति कटु अन्नमन्नस्स एयमह पडिमुणेति, पडिमुणिता जेणेव तेतलिपुत्ते अमच्चे तेणेव उवागच्छति, - उबाराजिता तलिपत्त अमच्चं एव वयासी-एवं खलु देवाणुप्पिया! कणगरहे
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy