SearchBrowseAboutContactDonate
Page Preview
Page 945
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतपिणी टीका अ०१८ सुसुमावारिकाचरितवर्णनम् ६७५ टीका-'तएण से ' इत्यादि । ततः खलु स चिलातथोरसेनापतिः 'अद रत्तकालसमयमि' अबरानकालसमये-मध्यराने, कीदृशे 'निसतपडिनिसते'निशान्तप्रतिनिशान्ते-निशान्त-जन बनिरहित प्रतिनिशान्त प्रत्येकगृह यस्मिन् तस्मिन् , जने प्रसुप्ते सतीत्यर्थः, पञ्चभिश्वोरशतै सार्द्धम् 'माइयगोमुहिएहि' माइगोमुखितैः, उदररक्षार्थ भल्लूकरोमारतैर्गोमुखाकारः ‘फल्एहि फलकै पट्टकैः उदरवद्धकाष्ठफलकैरित्यर्थः, यानत् 'मूडआहिं उम्पटियाहि मूकिताभिरुरुपंण्टिकाभिः निः शन्दी कृताभि निशालघण्टाभिर्युक्तः यौव राजगृहस्य नगरस्य पौरस्य द्वार तत्रैव उपागच्छति, उपागत्य, 'उदगपत्थि' उदकास्ति चर्ममयजलपात्रम् , 'ममक' इति प्रसिद्धम् 'परामुसइ ' परामृशति-गृह्णाति, अनन्तरम् 'आयते' आवान्त = कृतमुखादि प्रक्षालनः 'चोक्खे' चोक्षः स्वच्छः अतएव ' तालग्याडणि विज्ज' 'तएण से चिलाए गेरसेणावई ' इत्यादि। टीकार्थ-(तएण) इसके बाद (चोरसेणावई से चिलाए) चोरसेनापति वह चिलात चोर (निसतपडिनिसते अद्धरत्तकालसमयसि) जय जन ध्वनिरहित प्रत्येक घर हो गया ऐसे मध्यरात्रिके समयमें (पचहिं चोर सएहिं सद्धिं) उन पांचसौ चोरों के साथ (माइय गोमुहिएहिं फल एहिं जाव मूहआहिं उरुघटियाहिं जेणेव रायगिस्स नयरस्स पुरथिमिल्ले दुवोरे तेणेव उवागच्छइ ) अपने उदर की रक्षा के निमित्त बद्धभल्लूक के रोमों से आवृत ए गोमुखाकार काष्ठफलको से यावत् निःशब्दीभूत विशाल घटिकाओ से युक्त होकर जहा राजगृह नगर का पूर्व दिशा का द्वार था वहा आया। (उवागच्छित्ता उदगवत्यि परामुसइ, आयते, चोक्खे, सुइभूए, तालुग्घाडणिविज्ज आवाहेड, आवाहित्ता रायगिहस्स 'तएण से चिलाए चोरसेणावई' इत्यादि-- 10-(तएण ) त्या२मा चोरसेणारई से चिलाए) यार सेनापति ते विसात यार (निसतपडिनिसते अद्धरत्तकालसमयसि) न्यारे हरे हरे४ ઘરમાં મારો અવાજ એકદમ વધ થઈ ગયે, એવા તે મધ્યરાત્રિના समये (पचहिं चोरमएहि सद्धि ) पायो योशनी साये (माइय गोमुहिएहि फलएहि पाव मूइआहि उरुघ टियाहि जेणेव राय गिहस्स नयरस्स पुरथिमिल्ले दुवारे तेणेव उवागच्छद) પિતાના પિટની રક્ષા માટે રીછના રેમથી આવૃત્ત થયેલા ગોમુખાકાર કાઇ ફલકથી યાવત રાત થઈ ગયેલી મોટી ઘટિકાઓથી યુક્ત થઈને જ્યા रा नगनु पूर्व हिशानु द्वार हेतु त्या माव्या (उवागन्तिा उदगवत्थि परामुसइ आयते चोखे सुइभूए, तालुग्धाडणि विज्न आवाहेइ, आवाहिता
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy