SearchBrowseAboutContactDonate
Page Preview
Page 941
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १८ सुसुमादारिकाचरितवर्णनम् ૬ यावत् शिलप्रवालः, मम सृसृमा दारिका - लुण्ठितेषु वस्तुषु मध्ये धनकनकमणिमौक्तिकशिलावालादि वस्तुजातानि युष्माक भवन्तु मम तु एका सृमा दारिका भविष्यति । तत खलु तानि पञ्च चोरशतानि चिलातस्य चोरसेनापतेः एतमर्थ मतिशृण्वन्ति = स्वीकुर्वन्ति । ततः खलु स चिलातश्चोरसेनापतिः तै पञ्चभिः चोरशतैः सार्द्ध ' अचम्म' आर्द्रवमं दूरोहति, लुण्ठकाहि लुण्ठनमस्थानात् पूर्व महार्थमाचर्मण्यारोहन्तीति तेपा व्यवहार, दूरा, 'पुव्वावरण्यकालसम यसि पूर्वापराह्न कालसमये 'दिनस्य चतुर्थमहरे पञ्चभियोरशतैः सार्द्धं 'सण्णड जान गहियाउहपहरणे ' सन्नद्ध यावत् गृहीतायुधमहरण = सन्नद्धवद्ध वर्मित कवचः = सनद' = सज्जीकृतः, वद्धः = कशाबन्धनेन सनद्धः, वर्मितः = अने परिहितः कवचो येन स तथोक्तः, 'गृहीतायुप्रहरण: ' गृहीतानि आयुधमहरणानि " लूट - जो वस्तु हम तुम लूटेंगे उनमें से तुम्हारी तो धन, कनक, मणि, मौक्तिक शिलाप्रवाल आदि चीजें होगी और मेरी केवल एच वह सुसमादारिका होगी । इस तरह उन पांचसौ चोरों ने अपने सेनापति चिलात चोर की इस वात को मान लिया। इसके बाद यह चोर सेनापति चिलात, उन पावसौ चोरों के साथ गीले चमडे पर बैठ गया । लुटेरे लूटने के लिये जन प्रस्थान करते है तन वे पहिले गीले चमडे पर शुभ शकुन मानने के निमित्त बैठते है ऐसा उनमें व्यवहार है बैठकर फिर यह दिन के चतुर्थप्रहर में पाचसौ चोरों के साथ (सीहगुहाओ चोरपल्लीओ पडिनिम) उस सिगुरा नाम की चोरपरली से निकला। ( सण्णद्ध जाव गहियाउहपहरणे माझ्यगोमुहिति फलए हिं - એટલા માટે ચાલે તૈયાર થાએ, હૈ દેવાનુપ્રિયે ! આપણે બધા ત્યા જઈએ અને ધન્ય સાવાહના ઘરને લુટી લઇએ, જે વસ્તુઓ આપણે ખધા લુટીનું तेभाथी धन, अणु, भषि, भौतिक, शिक्षाप्रवास वगेरे वस्तुओ। तभारी थशे અને ફક્ત તે સુસમા દારિકા મારી થશે આ પ્રમાણે તે પાચસે ચારેએ પેાતાના સેનાપતિ ચિલાત ચારની આ વાત સ્વીકારી લીધી ત્યારપછી તે ચાર સેનાપતિ ચિલાત, તે પાચસા ચારાની સાથે સાથે ભીના ચામડા ઉપર બેસી ગયા લુટારાએ લુટવા માટે જ્યારે ઘેરથી નીકળે છે ત્યારે તે પહેલા શુભ શકુન માટે ભીના ચામડા ઉપર બેસે છે, આ જાતના તેએમા રિવાજ છે ભીના ચામડા ઉપર બેસીને તે દિવસના ચોથા પહેરમા પાચસે ચારાની સાથે ( सीहगुहाओ घोरपडीओ पडिनिक्समइ ) ते सिडेगुडा नामनी ચારપલ્લીમાંથી નીકન્યા
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy