SearchBrowseAboutContactDonate
Page Preview
Page 913
Loading...
Download File
Download File
Page Text
________________ भनगारधर्मामृतवपिणी टी० अ० १८ सुसमादारिकाचरितवर्णनम् ६५७ विशेपप्रकारेण नाशाय, उत्सादनाय-द्विपदादिमकलजीनां सर्वथा नागाय च, 'जधम्मकेऊ समुट्ठिए ' अधर्मकेतु' समुत्थितः-अधर्म पापप्रधानो यः केतुःकेतुग्रहः, अधर्मकेतुः उत्पातरूपधूमकेतुमहाग्रहः तद्वत् समुत्थितः । वहुणगरणिग्गयजसे ' वहुनगरनिर्गतयशाः, पहुनगरेपु निर्गत जनमुखान्निःसृत यशः ख्याति यस्य सः, प्रसिद्ध इत्यर्थः, सूरः ‘दढप्पहारी' दृढप्रहारी दृढपहरण शीलः 'साहसिए' साहसिक अविमृश्यकारी 'सदवेही' शब्दवेधीशब्दश्रवणेन लक्ष्यवेधी च आसीत् । ' से ' सः = विजयश्चौर खलु तत्र सिंहगुहार्या चोरपल्ल्या पश्चानाम् चोरशतानाम् 'आहेतच्च जाव' आधिपत्य यावत्स्वामित्व कुर्वन् विहरति । ततः खलु स विजयस्तस्करः चोरसेनापति बहना चोराणा च 'पारदारियाणय ' पारदारिकाणा-परस्त्रीगामिना च 'गठिभेय गाणय' ग्रन्थिभेदकानां' सधिच्छेयगाणय' सचिच्छेदसाना-भित्तिसधि छित्त्वा ये धनमपहरन्ति ते संधिच्छेदका उन्यन्ते, तेशाम् , 'खत्तखणगाण य' क्षात्रखनकाना-सधिरहितभित्ति खनकानाम् , ' रायाचगारीणय ' राजाऽपकारिणां= पशु, पक्षी, सरीसृप आदि प्राणियोंके घातके लिये,वध के लिये,तथा उनके सर्वथा विनाशके लिये, यह अधर्मकेतुग्रह जैसा उदित हुआ था । अनेक नगरों में यह कुख्यात होचुका था । बडा शुरवीर था। इसका प्रहार बहुत गहरा होता था। विना विचारे काम करना ही इसका स्वभाव था शब्द श्रवण कर यह अपने लक्ष्य के वेधने मे बडा निपुण था। वह विजय चौर सिंहगुफा नाम की उस चोरपल्ली मे पाचसौ चोरों का आधिपत्य यावत् स्वामित्व करता हुआ रहता था। (तएण से विजय तस्करे चोरसेणावई बट्टण चोरोण य पारदारियाण य गंठिभेयगाण य सधिच्छेयगाण य खत्तखणगाण य, रायावगारीण य अणधारगाण य धाद्विपक्ष, यतु०५४, भृग, पशु, पक्षी, सरीमृ५ (सा५) पोरे प्राणीमाना ઘાત માટે, વધ માટે તેમજ તેમના સર્વનાશ માટે તે અધર્મ કેતુગ્રહની જેમજ ઉદય પામ્યું હતો ઘણું નગરોમાં તે કુખ્યાત થઈ ચુક્યો હતો તે ભારે શૂરવીર હતા, તેને પ્રહાર ખૂબ જ ભારે થતો હતો વગર વિચાર્યા કામ કરવામાં જ તેને સ્વભાવ હતે શબ્દ શ્રવણ કરીને તે પિતાના લક્ષ્યને વધી નાખવામાં ખૂબ જ નિપુણ હતું તે વિજય ચાર સિંહ ગુફા નામની તે ચાર પલીમાં પાચસે ચારેને સ્વામી-યાવત્ સ્વામિત્વ ભગવતે રહેતે હતે (तएण से विजयतमरे चोरसेणावई बहण चोराण य पारदारियाण य गठिभेयगाण य सधिच्छेयगोण य सत्तखणगाणय, रायाचगारीण य ऊण T "
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy