SearchBrowseAboutContactDonate
Page Preview
Page 878
Loading...
Download File
Download File
Page Text
________________ माताधर्मकथासू उउभयमाणसुहेसु य सनिभवयियमणनिव्वुइ करेसु । फासेसु जे न गिद्धा वसहमरणं न ते मरए ॥ १५ ॥ टीका -- शब्दादिपपये नागताना मरण न भवतीति पञ्चभिर्गा याभिः प्राह - करिभिय' इत्यादि । १३४ फलरिभिनमधुरतन्नीतलतादाभिरामेषु । शब्देषु येन गृद्धा - मरण न ते त्रियन्ते ॥ ११ ॥ स्तनजघन वदन ररचरणनपनगर्जितविष्यसितगतिषु । रूपेषु ये न रक्ता, शार्त्तमरण न ते म्रियन्ते ॥ १२ ॥ अगुरुपरमारधूपन, कनमात्यानुलेपनविधिषु । गन्धेषु ये न वृद्धा, शार्त्तमरण न ते त्रियन्ते ॥ १३ ॥ विक्कन्दुकरुपायाम्ल, मधुरनाद्यपेय लेखेषु | आस्वादेषु न गृद्धा, -वशात्तमरण न ते म्रियन्ते ॥ १४ ॥ ऋतुभज्यमानमुखेषु च सविभर हृदयमनो निर्ट तिकरेषु । स्पर्शेषु ये न गृद्धा - शार्त्तमरण न ते म्रियन्ते ॥ १५ ॥ आसाम व्याख्या सुगमा ।। १५ ।। ० ६ ॥ - ( कलरिभिय, धणजहण, अगुरुवरपवर, नित्तकडुय, उउभयमाण, इत्यादि । इन गाथाओं द्वारा सूत्रकार यह प्रदर्शित करते है कि जो शब्दादि पांच इन्द्रियों के विषयो में आमक्त नही बनते है उनका वशार्तमरण नहीं होता है । इन गाथाओं की व्याख्या सुगम है ! जो प्राणी इन्द्रिय के वित शब्द मे, चक्षुहन्द्रिय के विष यभूत रूप में नामिका इन्द्रियके विनयभूत गध में जिह्वाइन्द्रिय के विष भूत रस में, तथा स्पर्शन इन्द्रिय के विषयभूत स्पर्श में आसक्तगृद्ध नहीं होते है || गा० ११-१५ ॥ कलरिमिय, थणजद्दण, अगुरुवरपत्रर, तित वडय उ उ भयमाण, इत्यादि । આ ગાયાએ વડે સરકાર આ વાત સ્પષ્ટ કરવા માગે છે કે જે શબ્દ વગેરે પાચે ઇન્દ્રિયાના વિષયામા આસક્ત થતા નથી, તેમનુ વશાત મરણ થતું નથી, આ ગાયાની વ્યાખ્યા સરળ છે જે પ્રાણી ક ઇન્દ્રિયના વિષયભૂત રૂપમા, નાસિકા ઇન્દ્રિયના, વિષયભૂત ગ ધમા, જીવા ઇન્દ્રિયના વિષયભૂત રસમા તેમજ સ્પન ઇન્દ્રિયના વિષય ભૂત સ્પર્ધામા અત્યત આસક્ત-મૃદ્ધ થતા નથી, તેએ વશામરણને પ્રાપ્ત કરતા નથી ૫ ગા ૧૧–૧૫ k
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy