SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ मनगारधामृतपिणी टी० म०४ सेतलिपुत्रप्रधानवरितवर्णनम् द्रोह्य-आरोह्य · मित्तणाइ जाव सैपरिखुडे ' मित्रज्ञाति यावत् सपरितः मित्रमातिस्वजनसम्बन्धिपरिजनादिभिर्युक्तः 'सन्चिड्रोए ' सर्वद्धर्या 'जार रवेण' यावद्रवेण=मेर्यादिनिनादेन सह तेतलिपुरस्य म यमध्येन यौन सुतानामुपाश्रय स्तनैव उपागच्छति । सा पोटिला शिविकातः 'पंचोरुहह' प्रत्यवरोहति अवतरति । तत स तेतलिपुत्र पोहिला पुरतः कृता यत्र सुनता आर्या तर उपागच्छति, 'उपांगत्य, चन्दते नमस्यति, वन्दित्ता नमस्यित्वा एरमवदत्-एवं खलु हे देशानुपियाः मम पोट्टिलाभार्या इष्टा कान्ता प्रिया मनोज्ञा मनोऽमा, वर्तते, पैठा कर मित्र, जाति स्वजन सन्धी परिजनों से युक्त होकर अपनी समस्त विभूति के अनुसार गाजे बाजेके साथ तेतलिपुर नगर के बीचों'बीच चल कर वह जहाँ सुव्रता आर्यिका का उपाश्रय था वहा पहुँचा। ('पोटिला सीयाओ पच्चोरुहह, तेतरि पुत्ते पोहिल पुग्ओ कटु जेणेव 'सुव्यया अज्जाओ तेणेव उवागच्छंद, उवागच्छित्ता,वंदद नमसह वदित्ता नमसित्ता एच वयासी, एवं खलु देवाणुप्पिया मम पोटिला भारिया द्विा ५ एसण मसारभउन्विग्गा जाव पव्वइत्तए पडिच्छतु ण देवाणुप्पिया! सिस्सिणीभिक्ख अहाहमा पडियध करेहि ) पोट्टिला शिपिका से उतरी-तेतलिपुत्र पोहिलाको आगे करके जहां सुव्रता आर्यिका थीं वहां गया। जा कर उसने उनको चंदनाकी नमस्कार किया। वदना नमस्कार करके फिर इस प्रकार कहने लगी हे देवानुप्रिये यह मेरी पोहिला नाम की पत्नी है । यह मुझे इष्ट. कान्त, प्रिय, मनोज्ञ एवं मनोम है । इसने પાલખીમાં બેસાડીને મિત્ર, જ્ઞાતિ, સ્વજન સ બ ધી પરિજનોને સાથે લઈને તે પિતાની સમસ્ત વિભૂતિ મુજબ ગાજાવાજાની સાથે તેતલિપુર નગરની વચ્ચે વચ્ચે પૈઈને જ્યાં તે સુત્રતા આર્થિક ઉપાશ્રય હતા ત્યા પહો. (पोट्टिला सीयाओ पचोरूहइ, तेतलिपुत्ते पोटिल पुरओ कटु जेणेव सुब्धया अन्जामो तेणेर उवागन्छन, उवागठित्ता, बदइ, नमसइ, वंदित्ता नमसित्ता एव पयासी एव खलु देवाणुप्पिया ! मम पोट्टिला भारिया इट्टा ५ एसग ससारभउधिग्गा जाव पञ्चइत्तए पडिच्छतु ण देवाणुप्पिया ! सिसिणीभिक्ख अहामुहमा पडिवध करेहि ) પિઠ્ઠિલા પાલખીમાંથી નીચે ઉતરી પડી, તેતલિપુત્ર અમાત્ય પિફિલાને આગળ રાખીને જમા સુવ્રતા આર્થિક હતી ત્યાં ગમે ત્યાં જઈને તેણે તેમને 'વંદન તેમજ નમસ્કાર કર્યો, વદના અને નમસકાર કરીને તેણે આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિયે ! આ પદિલા ધામે મારી પત્ની છે મને એ ઈ કાંત, પ્રિય, મને અને મનેમ છે એણે તમારી પાસેથી “ધર્મનું શ્રવણ કર્યું છે
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy