SearchBrowseAboutContactDonate
Page Preview
Page 864
Loading...
Download File
Download File
Page Text
________________ re माताधर्मकया ' उपागत्य तत्र खट- 'अयेगाथा' अग्न्येके केचिद् अधा-पूष्टः मे शन्दस्पर्शरस पगन्धाः सन्ति' इति यानि विचित्य तेषु उत्= आप केषु शन्दस्पर्शरम रुपगन्धेषु अन्डिया' अमूर्च्छिता = मूरक्षिता, माहेयोपादेयनिषेकाः अट्टा=अमत्तिरदिताः अपथिता:=ोभतन्तुभिरचद्धाः अनध्युपपन्ना' = तदेशप्रतारहिताः किचिन्मानमपि तेष्यासक्तिमर्वाणाः सन्तः तेषामुत्कृष्टाना 'सर जार गंधाण ' स्पर्शग्मरूपगन्धाना दरदरेण भविदूरत एव ' अनमति' अपक्रामन्ति पलायते स्म । ते च स तत्र मनुरगोचरा:= मचुरचरणभूमयः मचुरतॄणपानोया, निर्भयाः, निरुद्विग्नाः 'सुद्द गृहण ' मुख सुखेन सुसपूर्वक विहरन्ति । गच्छति, उद्यागच्छित्ता तत्थ पण अत्धे गया आसा अपुव्वा ण इमे सद्द फरिसर सख्यगधाइ ति ते सफरिसर सरूवगधेषु अमुच्छिया४ तेलि उद्वाण सह जान गधाण दूरं दूरेण रक्कमति ) बादमे के अश्व जरा ये पूर्वोक्त उत्कृष्ट शब्द, स्पर्श, रस, रूप गध और स्पर्शवाले पदार्थ थे वहा पर आये वहा आकर के इनमें कितनेक अश्व " ये शब्द, स्पर्श, रस, रूप, गध अदृष्टपूर्व है " ऐसा विचार कर उन आकर्षक शब्द रूप, रस, स्पर्श व गधो में उन पदार्थों मे-मृच्छित नहीं वने । हेय उपादेय के विवेक से युक्त बने हुए वे कितनेक अश्व उन आसक्ति से रहित ही रहे लोभस्ततु से बन्धे नहीं। तथा किञ्चि मात्र भी उनमे आनक्ति नही करते हुए वे उन शब्द, स्पर्श रूप, और गधों को बहुत ही दूर से छोड़कर चल दिये । ( तेण तत्थ परगोपरा च्छति, आगच्छत्ता तत्थण अत्येना आसा अपना इमे सदफरिसरसरूव तिकडे तेसु उक्किट्ठे सफरिसरसरूनगवेसु अमुच्छिया : तेर्सि उक्क्द्विाण सर नाव गधाण दूर दुरेण अक्कमति ) ત્યારપછી તે ઘેાડાએ આ બધા પૂવે મૂકેલા ઉત્કૃષ્ટ શબ્દ, સ્પર્શ, રસ રૂપ અને ગધવાળા પદાર્થાં હતા ત્યા આવ્યા ત્યા આવીને તેમાથી કેટ લાક ઘેાડાએ આ શબ્દ સ્પ, રસ, રૂપ અને ગધ અષ્ટપૂવ છે. ” આમ વિચાર કરીને તે આકર્ષક શબ્દ, રૂપ, રસ, સ્પર્શે અને ગધાવાળા તે પદા ર્થોમા સૃષ્ઠિત ( મહાધ-લેાલુપ થતા નહિ હૈય અને ઉપાદેયના વિવેકથી સાવધ બનેલા કેટલાક ઘેાડાએ તે પદાર્થોમા નિરાસક્ત જ રહ્યા તે લાભ રૂપી ઢારીથી આ ધાયા નહિ થાડી પણ આસક્તિ ખતાવ્યા વગર તે તે શબ્દ, સ્પર્શ, રસ, રૂપ અને ગધવાા પદાર્થોને ખૂબ દરથી જ છેડીને જતા ( तेण तत्थ पउरगोयरा पउरत्तणगणिया णिभया निरुध्विग्गा सुर २ह्या
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy