SearchBrowseAboutContactDonate
Page Preview
Page 860
Loading...
Download File
Download File
Page Text
________________ बालकथा • चिणं यत्र यत्र च ने खलु ते 'आमा' अाश्वाः 'आसरांति ना' आसते उपविशन्ति 'संयंति ना' शेरतेस्पतिवा' चिद्वति वा ' तिष्ठति ना, 'तुमहति ना 'समतयत्ति शरीर सार्य स्वपन्ति वा ' तर्हि २ तत्र तत्र च खलु ते कौटुम्बिकपुरुषाः तामो ता:स्तिती नगरादानीता वीगाथ या वृत्तपरीणाथ, तथा अन्यानि च पनि श्रोगेन्द्रियप्रायोग्याणि च द्रव्याणि समुदरेमाणा' ममुदीरयन्त = मधुरयनिना नादयन्तः तिष्ठन्ति तेषा मवाना' परिपेरतेण ' परिपर्यन्तेन सर्वतः समन्तात् चतुर्दिषु इत्यर्थ 'पास' पार्थे समीपे परीणादीनि स्थापयन्ति, स्थापयित्वा ते पुरुषाः ' निच्चा ' निवला:=चलनक्रियारहिताः ' निष्कंदा निः स्पन्दा हस्ताद्यनपत्रमचाररहिताः 'तुसिणीया ' वचन व्यापाररहिता. 'निवृति ' तिष्ठन्ति । 1 तथा-यत्र यत्र तेऽश्वाः आसते वा यावत् समत्तयन्ति = लुठन्ति तत्र तत्र खल ते कौटुम्बिकपुरुषा बहूनि कृष्णानि च १ =कृष्णनीलपीतरक्तशुद्ध वर्णानि का नेत्र इन्द्रिय को आनद देनेवाले नीले पीले आदि रगवाले चित्रों को एव घ्राणद्वियों को सुखकारक काष्ठपुट आदि सुगंधित द्रव्यों को छोटी २ नौकाओं द्वारा पोत में से उतार कर कालिक दोप में रख दिया। बाद में जहा २ वे जाति अश्व बैठते थे मोते थे, ठहरते थे, लेटते थे, वहा २ वे कौटुम्बिक पुरुष उन हस्तिशीर्ष नगर से लाये हुए वीणा से लेकर वृत्तवीणा पर्यन्त के साधनो को तथा और भी श्रोत्र इन्द्रिय को सुहा घनी लगनेवाली साधन सामग्री को मधुर ध्वनि से बजाते हुए ठहर गये। और (तेसिं परिपेरतेण पास ठवेंति, रवित्ता णिच्चला, निष्फदा, तुसिणीया चिट्ठति, जत्थ २ ते आसा आसयति वा जाब तुयइति वा ते को पुरिसा बहूणि किण्हाणि य ५ कटुक्रम्माणि य પમાડનાર નીલા, પીળા વગેરે રગના ચિત્રાને અને ધ્રાણુ ( નાક ) ઇન્દ્રિયને સુખ આપે તેવા કાઇપુર વગેરે સુગધિત દ્રવ્યોને વહાણુમાથી નાની નાની હાડીઓમા મૂકીને કાર્લિક દ્વીપ ઉપર મૂકી દીધી ત્યારપછી જ્યા તે જાતિ અશ્વો ઍસતા હતા, સૂતા હતા, રહેતા હતા, આરામ કરતા હતા ત્યા તે કૌટુબિક પુરુષો તે હસ્તિશીષ નગરથી લઈ આવેલી વીણાથી માડીને વૃત્ત થીગ્રા સુધીના સાધનાને તેમજ ખીજા પણ શ્રોત્ર ( કાન ) ઇન્દ્રિયને ગમે તેવી સાધન સામગ્રીને મધુર ધ્વનિથી વગાડતા ત્યા રોકાઈ ગયા અને~~ ( तेसिं परिपेरवेण पासए ठवेंति, ठविता णिश्चला, गिप्फदा, तुसिगीपा चिट्ठति, जत्य २ ते आसा आसयति वा जात्र तुयइति वा तत्थ २ - कोड 4 ܕ
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy