SearchBrowseAboutContactDonate
Page Preview
Page 857
Loading...
Download File
Download File
Page Text
________________ मनगारधर्मामृतपिणी टोका ग०१७ कालिकद्वीपगत आकोणाश्यवकव्यता ६५ कर्माणि यावद् स यातिमानि च अन्यानि च वहनि चक्षुरिन्द्रियमायोग्याणि च द्रव्याणि स्थापयति एकनी कुर्वन्ति, तेपामश्वाना परिपर्यन्तेन=सर्वतः समन्ताद पार्च स्थापयन्ति च, स्थापयित्वा ते निश्चला', निस्पन्दाः, तूष्णीकास्ति ठन्निर । तथा-पत्र या तेऽवा आसते स्वपन्ति तिष्ठति त्वग्वर्त्तयन्ति च तत्र तत्र खलु तेपा रहूना कोष्ठयुटाना च यावद् अन्येपा च वहनां घ्राणेन्द्रियमायोग्याणा जाव संघाइमाणि य अन्नाणि य रहणि चरिखदिय पाउग्गाणि य दवाणि वेति, ठवित्ता तेसिं परिपेरतेर्ण पालए ठवेंति, ठवित्ता णिचरला णिफदा तुसिणीया चिति) उस के चारों तरफ चारो दिशाओं मेंवीणा आदिको को स्थापित करते रहे । स्थापित करके फिर वे वही पर निश्चल-चलन क्रिया से रहित होकर हस्तादि अवयव को कपित किये विना ही चुपचाप बैठ गये। इस तरह-जिस२ घनमें वे अश्व चैटते थे, सोते थे, ठहरते थे, लेटते थे, वहा २ उन कौटुम्विक पुरुषों ने उस आनीत बहुतसी कृष्ण, नील, पीत, रक्त, शुक्ल वर्णवोली काष्ठकर्म आदि सघातिम पर्यंत की सामग्री को जो चक्षुइन्द्रिय को आनन्दप्रद थी. तथा और भी चक्षुइन्द्रि को सुतरा वनौ लगनेवाली जो वस्तुएँ थी उन को एकत्रित किया और उन्हे उन अश्वो की चारो दिशाओ मे रख दिया। रखकर के फिर वे निश्चल, निस्पन्द होकर चुपचार बैठ गये। (जत्य २ ते आसा आसयति ४ तस्य विय पुरिसा बहूणि किण्हाणि य ५ कट्ठझम्माणिय जाव सपाइमाणि य अन्नाणि य पहूणि चविखदिय पाउग्गाणि य दव्याणि ठति, ठवित्ता तेसिं परिपेरतेण पासए ठर्वेति ठवित्ता णिचला, णिप्फदा तुसिणीया चिट्ठति) - તેમની ચેમેર, ચાર ચાર દિશાઓમા વીણુઓ વગેરે મૂળ મુકીને તેઓ તવા જ નિલ-હવન ચલનની ક્રિયાથી રહિત થઈને અગેને હલાવ્યા વગર ચુપચાપ ત્યાં બેસી ગયા આ પ્રમાણે જે જે વનમાં અશ્વો ઘોડાઓ) બેસતા હતા, સૂતા હતા, રહેતા હતા, આરામ કરતા હતા તે તે વનમાં તે કૌટુંબિક પુરુએ સાથે લાવેલી ઘણું કાળી, નીલી, પીળી રાતી, સફેદ રંગની કાષ્ટકમ વગેરે સ ઘાતિમ સુધીની બધી વસ્તુઓને કે જેઓ ચબુ ( આખ) ઈન્દ્રિયને સુખ આપનારી હતી તેમજ બીજી પણ ચક્ષુ ઈન્દ્રિયને સુખ આપ નારી જેટલી સારી વસ્તુઓ હતી તેમને ભેગી કરી અને અધોની મેર તેમને ગોઠવી દીધી ગોઠવીને તેઓ ત્યાં જ નિશ્ચલ, નિસ્પદ થઈને ચુપચાપ ત્યાં જ બેસી ગયા (जत्थ २ ते आसा आमयति ४ तत्थ २ ण तेसिं पण फोटुपुडाण य जान अन्नेसिं च बहूण धागिदियपाउग्गाण दवाण पुजेय णियरे य रेति,
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy