SearchBrowseAboutContactDonate
Page Preview
Page 853
Loading...
Download File
Download File
Page Text
________________ 4 गारधर्मामृतवर्षिणी टी० ४० १७ काल्किद्वीपगत आकोणश्चित्तव्यता ६१३ गोधूमादीनामट्टकस्य ' आटा ' इति प्रमिद्धस्य, ' गोरसम्म य' गोरसस्प=घृतादिकस्य च यावत् अन्वेपाच नहूना पोतवहनमायोग्याणा द्रव्याणा पोतनहन भरन्ति भृत्या 'दविस्वणाणुकूलेण ' दक्षिणानुकूलेन = सानुकूलेन वातेन यत्रैव कालिकद्वीपस्तत्रैवोपागच्छन्ति, उपागत्य तत्र पोतवहन ' लšति' लम्बयन्ति = तीरस्थापित जन्ति, पद्धा तान् = नौकास्थितान् उत्कृष्टान् = उत्तमोत्तनान् शब्दस्पर्शरसरूपग धान् ' एगडियाहिं' एकाधिकाभि: लघुनाभि कालियदी' कालिकद्वीपे ' उत्तारेति ' उत्तारयन्ति =नोकातो निस्साये भूमी स्थापयति । यावत् और अनेक पोतवहन प्रायोग्य द्रव्यो को उम नौका में भरदिया । (भरिता दक्खिणाणुलेण वाएण जेणेव कालियदीवे तेणेव उचागच्छड उचागच्छिता पोयवरण लवेंति, लबित्ता ताइ उकिडाइ सद्दफरिसरस रूप गधा एड़ियाहि कालियदीवे उत्तारेंनि । जहि २ च ण ते आसा आसायति वा सयति वा चिट्ठति वा तुयहति वा तर्हि च ण ते कोड नियपुरिसा ताओ वीणाओ य जाव वित्तवीणाओ य अन्नाणि य बणि साइदिय पारगाणि समुदीरेमाणा चिट्ठति ) भर करके फिर ये लोग जन पीछे से आनेवाला अनुकूल वायु वहा तब वहा से चलकर जहा कालिक द्वीप था वहा आये वहा आकर के इन लोगों ने लगर डाल दिया-लगर डालकर पोत में से शब्द के साधन भूत वीणा आदिको को, अच्छे स्पर्श के साधनभूत रूई से भरे हुए रजाई आदि वस्त्रों को रसनाइन्द्रिय को सुहावने लगनेवाले खाड आदि पदानों को ઘઉંના લેટને, ગારસ ઘી વગેરેને યાવત્ ખીજા પણ ઘણા વહાણુ યાત્રામાં કામ લાગે તેવા દ્રવ્યેાને તે નૌકામા ભર્યા (भरिता दविणाणुले ण वारण जेणेव कालियदीवे तेणेव उवागच्छ, उवागच्छित्ता पोयहण लवेति, लवित्ता ताइ उक्ट्ठिाइ सदफ रिसरमरूपगधाई एगट्टियाहिं कालियदीवे उत्तारेति । जहिं २ च ण ते आसा आसायति वा संयति या चिति वा तुपहति वा तर्हि २ च ण ते कोइ नियपुरिसा ताभो वीणाओ या वित्तविणाओ य अन्नाणि य बहूणि सोइदिय पाउग्गाणि य दव्वाणि समुदीरेमाणा चिट्ठति ) ભરીને તેએ બધા જ્યારે પાછળથી વહેતા અનુકૂળ પવન વહેવા લાગ્યા ત્યારે ત્યાથી રવાના થઈને જ્યા કાલિક દ્વીપ હતા ત્યા આવ્યા ત્યા આવીને તે લેાકેાએ લગર નાખ્યુ લગર નાખીને વહાણુમાંથી શબ્દના સાધન રૂપ વીલુા વગેરેને, કમળ સ્પર્ધાના સાધનભૂત રૂથી ભરેલા રજાઈ વગેરે વોને, રસના ( જીસ ) ઇન્દ્રિયને ગમતા ખાડ વગેરે પદાર્થોને, નેત્ર ઇન્દ્રિયને આનદ
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy