SearchBrowseAboutContactDonate
Page Preview
Page 834
Loading...
Download File
Download File
Page Text
________________ ५० বাখরখা नगरे पहा - समसाणापाणियगा । सयानानीरामाणिनका स-साता यात्रान्देशान्तरगमन सयाना, तत्प्रधाना नौकामाणिना-पोतमणिजा-सयात्रा नौका बाणिनकाः परिपसति कीरगाः ? इत्याह-माया यापन् 'बहुजणस्म' बहुजनस्य सम्बन्धमामान्ये पछीजनसमुदायेनेत्यर्थः 'मारिभूया' अपरिभूताः पराभवरहिता चाप्यासन् । तत खलु तेपा सयारानीका नाणिनकानाम् अन्यदाअन्यस्मिन् कस्मिभित्समय 'एगयो' एकनु एकत्रमिलिया जहा अरद्दण्णओ' यथा अईनक अगाष्टमा ययमोक्ताईनावन यापन लपणसमुद्रमनेकानि योजन शतानि 'ओगाढा' अगाढा उत्तीर्णायप्यागन् । तत तत्र सलु तेपा याद बहूनि उप्पाइयसयाइ ' औत्पातिकशतानि आकस्मिोत्पातशतानि यथा माक न्दिकदारकयो:-जिनरक्षितजिनपालितयोः सनातानि तथैवास्यापि यायद 'कालि यवाए ' कालिकातः मलयकालिकात्मचण्ड यातच तन समुत्यितः । ततः तदन न्तर खलु सा नौका तेन कालिकरातेन 'आघोलिज्जमाणी २' आघूर्णीमाना २ पुनः पुनर्भ्राम्यन्ती ' संचालिज्जमागी २' सचाल्यमाना २ पुन' पुनथाल्य हस्तिशीप नगरमें अनेक पोत वणिक (नायसे व्यापार करने वाले) रहते थे। ये एक साथ मिलकर ही परदेश में जाकर व्यापार किया करते थे। इनकी उस नगर में अच्छी प्रतिष्ठा थी-कारण ये सब के सब लक्ष्मीदेवी के विशेप रूप से कृपापात्र थे। (तण्ण तेसिं सजत्ता णोवा वाणियगार्ण अन्नया गयाओजहा अरहण्णाभो जान लवणसमुद्द अणेगाड जोयण सयाइ ओगाढा यावि होत्या, तरण तेति जाव चणि उप्पाइयसयाई जहा मागदियदारगाण जाव कालियवाए य तत्थ समुत्थिर, तएण सा तेण कलियवाण आघोलिजमाणी २ सचालिजमाणी २ सखोहिजमाणी An And १ ५ " महया हिमवत" पोरे ३५मा पसाना मध्य યમાં વર્ણિત રાજાઓના વર્ણન જેવું જ જાણી લેવું જોઈએ તે હસ્તિશર્ષિ નગરમાં ઘણું પિતવણિકે (વહાણ વડે વેપાર કરનારા) રહેતા હતા તેઓ સર્વે એકી સાથે મળીને પરદેશમાં જતા અને ત્યાં વેપાર કરતા હતા તે નગરમા તેમની સારી એવી પ્રતિષ્ઠા હતી કેમકે ખાસ કરીને તેઓ સર્વે લક્ષ્મીના કૃપાપાત્ર હતા (तएण तेसिं सजत्ता णारा वाणियगाण अन्नया एगयाओ जहा अरहण्णओ जान लपणसमुद्द अणेगाड जोयणसयाइ ओगाढा याचि होत्था, तएण तेसि जार वहणि उप्पाइयसयाइ जहा मागदियदारगाण जाम कालियवाए य तत्य समु थिए तएण सा णावा तेण कलियबाएण आघोलिज्जमाणी २ - ।. । .
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy