SearchBrowseAboutContactDonate
Page Preview
Page 815
Loading...
Download File
Download File
Page Text
________________ - - - भनगारधर्मामृतवर्षिणी टीका अ० १६ द्रौपदीचरितनिरूपणम् ५७५ तस्मिन् काले तस्मिन् समयेऽर्हन अरिष्टनेमियत्रैव सौराष्ट्रजनपदस्तत्रैवोपागच्छति, उपागत्य सौराष्ट्रजनपदे संयमेन तपसाऽऽत्मान भावयन् विहरति । ततः खलु बहुजनोऽन्योन्यमेवमाख्याति=क्ति, एव भापते, एव मरूपयति एवं प्रज्ञापयति-एव खलु हे देवानुप्रिय ! अर्हन् अरिष्टनेमि सौराष्ट्रजनपदे यावद् विहरति । तवः खलु ते युधिष्टिरप्रमुवा पश्चानगारा बहुजनस्यान्तिके एतमर्थं श्रुत्वाज्योन्य शन्दयन्ति, शब्दयित्वा एवमवदन् ,एव खलु हे देशानुप्रिय! अर्हन अरिष्टनेमिः पूर्वा णाओ) उद्यान से (पडिणिस्खमति ) विहार किया (पडिणिक्खमित्ता) विहार करके (वरिया जणवयविहार विहरति) चाहिर के जनपदों में विचरने लगे (तेण कालेण तेणं समएण अरिहा अरिहनेमी जेणेव सरहा जणवए तेणेव उवागच्छइ, उवागच्छित्ता सुरट्ठा जणवयसि सजमेण तवसाअप्पाण भावेमाणे विहरइ, तएण यजणो अन्नमन्नस्स एवमाइक्खइ ) उस काल में और उस समय में अर्हत अरिष्टनेमि प्रभु विहार करते हुए जहाँ सौराष्ट्र जनपद था-वहा आये वहां आकर के वे उस सौराष्ट्र जनपद मे सयम और तप से अपने आत्मा को भावित करते हुए विचरने लगे। जय वहां के अनेक लोगो को इसकी खयर हुई तब वे परस्पर में इस प्रकार कहने लगे (एव खलु देवाणुपिया! अरिहा । अरिहनेमी सुरहा जणवए जीव वि० तएण ते जुहिहिल्लपामोक्खा पच अणगारा बहुजणस्स अतिए एयमई सोचो अन्नणिक्सम ति) विहार ज्या (पडिणिक्समित्ता) विहार पशन तमा ( पहिया जणवयविहार विहर ति) महान तपमा विडार ४२वा साया (तेण कालेण तेणं समएण अरिहा अरिहनेमी जेणेव सुरहा जणवए तेणेव उनागन्छइ, उवागच्छित्ता सुरहा जणवयसि सजमेण तवसा अप्पाण भावेमाणे एवमाइक्खइ) તે કાળે અને તે સમયે અહંત અરિષ્ટનેમિ પ્રભુ વિહાર કરતા કરતા ત્યા સૌરાષ્ટ્ર જનપદ હતું ત્યાં આવ્યા ત્યા આવીને તેઓ તે સૌરાષ્ટ્ર જનપદમા સ યમ અને તપથી પોતાના આત્માને ભાવિત કરતા વિચરણ કરવા લાગ્યા જ્યારે ત્યાના ઘણા લોકોને આ વાતની જાણ થઈ ત્યારે તેઓ પરસ્પર આ પ્રમાણે કહેવા લાગ્યું કે (एव खल देवाणुप्पिया ! अरिहा अदिहनेमी सुरद्वाजणवए जार वि० वएण ते जुडिहिल्लपामोक्खा पव अणगारा वहुजणस्स अतिए एयमह सोच्चा अन्नमय सदावति, सद्दावित्ता एव पयासी एव खलु देवाणुप्पिया! अरिहा अरिहनेमी
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy