SearchBrowseAboutContactDonate
Page Preview
Page 813
Loading...
Download File
Download File
Page Text
________________ मारधामृतवर्षिणी टीका अ० १६ द्रौपदीवरितनिरूपणम् ५७५ तस्मिन् काले तस्मिन् समयेऽर्हन अरिष्टनेमियत्रत्र सौराष्ट्रजनपदस्तत्रैवोपागच्छति, उपागत्य सौराष्ट्रमनपदे संयमेन तपसाऽऽत्मान भावयन् विहरति । ततः खल बहुजनोऽन्योन्यमेवमाख्यातिप्रक्ति, एप भापते, एव मरूपयति एवं प्रज्ञापयति-एव सलु हे देवानमिय! अर्हन् अरिष्टनेमि सौराष्ट्रजनपदे यावद् विहरति । ततः खलु ते युधिष्टिरप्रमुग्या पश्चानगारा बहुजनस्यान्तिके एतमर्थ श्रुत्लाज्योन्य शन्दयन्ति, शब्दयित्वा एवमयदन एव खलु हे देशानुप्रिय! अईन अरिष्टनेमिः पूर्वा णाओ) उद्यान से (पडिणिक्खमति ) विहार किया (पडिणिक्खमित्ता) विहार करके (पहिया जणवयविहार विहरति) बाहिर के जनपदों में विचरने लगे (तेण कालेण तेणं समएण अरिहा अरिहनेमी जेणेव सुरट्ठा जणवए तेणेव उवागच्छइ, उवागच्छित्ता सुरट्ठा जगवयंसि सजमेण तवसा अप्पाण भावेमाणे विहरइ, तरण घट्टजणो अन्नमन्नस्स एवमाइक्खह) उस काल में और उस समय में अईत अरिष्टनेमि प्रभु विहार करते हुए जहाँ सौराष्ट्र जनपद था-वहां आये वहा आकर के वे उस सौराष्ट्र जनपद में सयम और तप से अपने आत्मा को भावित करते हुए विचरने लगे। जय वहा के अनेक लोगो को इसकी खयर हुई तब वे परस्पर में इस प्रकार करने लगे (एच खलु देवाणुपिया ! अरिहा । अरिहनेमी सुरहा जणवए जोव वि० तएण ते जुहिडिल्लपामोक्खा पच अणगारा बहुजणस्स अतिए एयमई सोचो अन्नणिक्सम ति ) विहार या (पडिणिसमित्ता) विडार रीने तेमा (पहियो जणवयविहार विहर वि) महारना नपोमा विडार ४२११ तान्या (तेण काळेण तेण समरण अरिहा अरिहनेमी जेणेव सुरट्ठा जणवए तेणेव उपागच्छइ, उवागच्छित्ता सुरहा जणवयसि सजमेण तवसा अप्पाण भावेमाणे एवमाइक्खइ) તે કાળે અને તે સમયે અહંત અરિષ્ટનેમિ પ્રભુ વિહાર કરતા કરતા ક્યા સૌરાષ્ટ્ર જનપદ હતો ત્યા આવ્યા ત્યાં આવીને તેઓ તે સૌરાષ્ટ્ર જનપદમા સ યમ અને તપથી પિતાના આત્માને ભાવિત કરતા વિચરણ કરવા લાગ્યા જ્યારે ત્યાના ઘણા લેકને આ વાતની જાણ થઈ ત્યારે તેઓ પરસ્પર આ પ્રમાણે કહેવા લાગ્યું કે. (एव खल्लु देवाणुप्पिया अरिहा अदिट्टनेमी सुरद्वाजणवए जार वितरण ते जुडिहिल्लपामोक्खा पच अणगारा वहुजणस्स अतिए एयमट्ट सोच्चा अन्नमभ सदाति, सद्दाविना एव वयासी एव खलु देवाणुप्पिया! अरिहा अरिहनेमी
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy