SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ ५६८ ज्ञाताधर्मकथानसरे नामन्तिके धर्म श्रुतवन्तो यात् मामः स दानुप्रिये । किं करोषि किं करिष्यमि ? । ततः खलु सा द्रौपढी तान् पथ पाण्डवान् एनादीन् यदि खल यूय दे देनानुमियाः । सगारभयाद्विग्ना = जन्ममरणादि साद् भीताः सन्तो यावत् मनजय, मग फोडन्य आयो यावद् मरिष्यति ?, अहमपि च खल ससारयद्विग्ना देवानुये साधं मजियामि तत सतु ते पञ्च पाण्डवाः पाण्डुसेनस्य जमि=रायामिषेक हा स्वराज्ये स्थापितवन्तः यावद् राजा जात', यावद् राज्य ममाधगन्=राजपन् विहरति=आस्तेस्म | - अम्हेल थेराण अति धम्मेणिमते जाव पच्योमो तुम देवाणुप्पिए । किंकरेसि) हे देवानुमियों जिस प्रकार तुम्हें सुन मिले वैमा तुम को अच्छे काम में चिलम् मत करो। इसके बाद वे पांचों पाडव जहा अपना घर था वहा आये वन आकर के उन्हों ने द्रौपदी देवी को बुलाया - बुलाकर उससे ऐसा करा हे देवानुप्रिये ! सुनो नान इस प्रकार है - हमलोगो ने स्थविरों के पास धर्मका श्रवण किया है। अन हमलोगों की भावना मुडिन होकर उनके पास प्रब्रजित होने को है। अब तुम्हारी भावना क्या है - हे देवानुविये करो तुम हमारे बाद क्या करोगी - (तणं सा दोवई देवो ते पत्र पडवे एव वयासी जह पण तुम्भे देवगणुपिया ! ससार भागा यह मम के अण्णे आलये वो जाव भविस्सह १ अपण ससारभविगा देवापिएहिं सद्धिं पञ्चहस्सामि, तरण ते पच पडना पडुप्लेणस्म अभिसेओ जाव राया जाए, जाव रज्ज पसाहे खलु ाणुपिया | अम्देर्दि थेराण अतिए घम्मे णिसते जाव पव्त्रयामो तुम देवापिए । किं रेसि ) હે દેવાનુપ્રિયે ! જેમ તમને સુખ મળે તેમ કરી સારા કામમા મૈડુ કરા નહિ. ત્યારપછી તેએ પચે પાડવા જ્યા પેતાનુ ઘર હતું ત્યા અન્યા ત્યા આવીને તેમણે દ્રૌપદ્મી દેવીને લાવી ખેાલાવીને તેને આ પ્રમાણે કહ્યુ કે હે દેવાનુપ્રિયે ! સાભળે, વાત એવી છે કે અમેએ સ્થવિરાની પાસેથી ધનુ શ્રવણુ કર્યુ છે, એટલા માટે અમારી ઈચ્છા મુક્તિ થઈને તેમની પાસેથી પ્રવ્રજ્યા ગ્રહણ કરવાની છે હવે તમારી શી ઇચ્છા છે ? હે દેવાનુ પ્રિયે ! અમને કહે અમે પ્રવજ્યા ગ્રહણ કરી લઈશું ત્યારખાદ તમે શું કરશે ? (तएण सा दोई देवी ते पत्र पडवे एव त्रयासी-जइण तुम्भे देवाणुपिया ! ससारभउन्ग्गिा पञ्चयह, मम के अण्णे आलवे वा जाव भविस्स, ? अह पियण सारभविग्गा, पिएहिं सद्धिं पव्बइस्मामि, तएण ते पच पडवा पडुसेणस्स अभिसेओ जात्र राया जाए, जाव रज्ज पसाहेमाणे विहरइ )
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy