SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ नगरधर्मामृतवर्षिणी टी० म० १६ द्रौपदीर्घारितनिरूपणम् ૩૨ कृष्णस्य वासुदेवस्य लवणसमुद्रस्य मध्यमध्येन व्यतिव्रजत श्वेतपीतानि - ध्वजाग्राणि ' पासिदिसि ' द्रक्ष्यसि । ततः खलु स कपिलो वासुदेवो मुनि सुनत वन्दते, नमस्यति वन्दित्वा नमस्यित्वा हस्तिस्कन्ध दरोहति = आरोहति आरा शीघ्र २ यत्र ' वेलाउळे ' वेळाकूलं समुद्र वेला तट वर्तते तत्रैवोपागच्छति, उपागत्य कृष्णस्य वसुदेवस्य लवणसमुद्रस्य मध्यमध्येन ' वीइवयमाणस्स ' व्यतिनजत गच्छत: श्वेतपीतानि ध्वजाग्राणि पश्यति, दृष्ट्वा एव वदति एसण मम सदृशपुरुषः उत्तमपुरुषः कृष्णो वासुदेवो लनणसमुद्रस्य मध्यमध्येन ' वीइवयइ' व्यतिनजति = गच्छति, इति कृत्वा पाञ्चजन्य शङ्ख परामृशति गृह्णाति, गृहीला मुम्वनापूरित करोति=कपिलनासुदेवः स्वशङ्ख वादयति । ततः खलु स कृष्णो वासुदेवः कपि = चक्रवर्ती का दूसरे और चक्रवर्ती से बलदेव का दूसरे और किसी बलदेव से, वासुदेव का दूसरे और वासुदेव से कभी भी मिलाप नही होता है । (तर वियण तुमं कण्ट्स्स वासुदेवस्स लवणसमुद्द मज्झ मज्झेण वोहवयमाणस्स सेया पीयाइ भयग्गाइ पासिहिसिं) हा, इतना हो सकता हैं कि जब वे कृष्णवासुदेव लवण समुद्र के बीचसे होकर जा रहे होवें तब तु मउनकी श्वेत पीत ध्वजाओके अग्र भाग को देख सकते हा । (तएण सेकचि वासुदेवेणव्वय वदह, नमसह, वदित्ता, नमसित्ता, हरिथखध दुरूहह, दुरुहित्ता सिग्ध २ जेणेव वेलाउले, तेणेव उवागच्छइ, उवा गच्छत्ता कस्स वासुदेवस्स लवणसमुद्द मज्झ मज्झेण वीइवयमाणस्स पापागाइ पासह, पासित्ता एव वयह-एसण मम सरिसपुरिसे उत्तमपुरसे कहे वासुदेवे लवण समुद्द मज्झ मज्झेण वीइवयइत्ति कड તીર્થંકરની સાથે બીજા તીર્થંકરનેા મેળાપ કાઇ પણ સોગામા થતે નથી એક ચક્રવર્તીના ખીજા ચક્રવર્તીની સાથે, એક બળદેવના બીજા ખળદેવની સાથે તેમજ એક વાસુદેવને ખીજા કોઈ પણ વાસુદેવની સાથે કાજે મેળાપ થતા नथी (तह वियण तुम कणहस्स वासुदेवस्स लवण समुद्द मज्झ मज्झेण वीइ वयमाणस्व सेयापीयाइ धयग्गाइ पासिद्दिसि ) हा, सेभ या राहे छेडे न्यारे તે કૃષ્ણવાસુદેવ લવણુ સમુદ્રની વચ્ચે થઈને પસાર થતા હોય ત્યારે તમે તેમની सह, पीजी ध्वन्योना अग्रभागने लेह राओ। छो ( तएण से ) कविले वासुदेवे मुणिसुन्य वद, नमसर, वदित्ता नमसित्ता हत्थिखव दुरूहइ, दुरुदित्ता सिंग्घर जेणेव वेलाउले, तेणेव उवागच्छ, उवागच्छित्ता कण्हस्स वासुदेव लवणसमुद्द मज्झ मज्झेण वीइवयमाणस्स सेयापीयाहि धयग्गाइ पास पासिता एन वय, एसन मन सरिसपुरिसे उत्तमपुरिसे कहे वासुदेवे
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy