SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ मनगारधर्मामृतवर्षिणी टी० म० १६ द्रौपदीचरितनिरूपणम् कृष्णस्य वासुदेवस्य लवणसमुद्रस्य मध्यमध्येन व्यतिव्रजत श्वेतपीतानि-ध्वजाग्राणि 'पासिहिसि' द्रक्ष्यसि । ततः खलु स कपिलो वासुदेवो मुनि सुत्रत वन्दते, नमस्यति वन्दित्वा नमस्यित्वा इस्तिस्कन्ध दुरोहति आरोहति आरा शीघ्र २ यौव 'वेलाउळे ' वेलाकूलं समुद्र वेला तट वर्तते, तौवोपागन्छति, उपागत्य कृष्णस्य वसुदेवस्य लवणसमुद्रस्य मध्यमध्येन ' वीइवयमाणस्स' व्यतित्रजत = गन्छत , श्वेतपीतानि ध्वजाग्राणि पश्यति, दृष्ट्वा एव वदति एसण मम सदृशपुरुषः उत्तमपुरुपः कृष्णो वासुदेवो लवणसमुद्रस्य मध्यमध्येन ' वीइचयइ' व्यतित्रजति गच्छति, इति कृत्वा पाञ्चजन्यं शब्स परामशति-गृहाति, गृहीत्या मुखपातपूरित करोति-कपिलमामुदेवः स्वशक वादयति । ततः खलु स कृप्णो वासुदेवः कपि चक्रवर्ती का दूसरे और चक्रवर्ती से बलदेव का दूसरे और किसी बलदेव से, वासुदेव का दूसरे और वासुदेव से कभी भी मिलाप नहीं होता है । (तह वियण तुम कण्हस्स वास्तुदेवस्स लवणसमुद्द मज्झ मज्झेण वोइवयमाणस्स सेया पीयाइ घयग्गाइ पासिरिसिं)हा, इतना हो सकता है कि जब वे कृष्णवासुदेव लवणसमुद्र के बीचसे होकर जा रहे होवें तय तु मउनकी श्वेत पीत ध्वजाओंके अग्र भाग को देख सकते हा । (तएण से कवि वासुदेवेमुणिमुन्वय बदइ, नमसइ, वंदित्ता,नमसित्ता, हस्थिखध दुरुहह, दुरुहित्ता सिग्ध २ जेणेव वेलाउले,तेणेव उवागच्छइ, उवा गच्छित्ता कण्हस्स वासुदेवस्स लवणसमुद्दमझ मज्झेण वीइवयमाणस्स सेयापीयाहिंधयग्गाइ पासह,पासित्ता ण्व वयह-एसण मम सरिसपुरिसे उत्तमपुरिसे कण्हे वासुदेवे लवणसमुद्द मज्झ मज्झेण वीइवयइत्ति कट्टु તીર્થ કરની સાથે બીજા તીર્થ કરને મેળાપ કોઈ પણ સંજોગોમાં થતું નથી એક ચકવર્તીને બીજા ચક્રવર્તીની સાથે, એક બળદેવને બીજા બળદેવની સાથે તેમજ એક વાસુદેવને બીજા કોઈ પણ વાસુદેવની સાથે કદાપિ મેળાપ થતું नया (वह वि य ण तुम कणहस्स वासुदेवरस लवण समुद्द मज्झ मज्झेण वीइ वयमाणस्स सेयापीयाइ धयग्गाइ पासिहिसिं ) , सेभ य श छ । न्यारे તે તૃષ્ણ વાસુદેવ લવ સમુદ્રની વચ્ચે થઈને પસાર થતા હોય ત્યારે તમે તેમની सईद, पाणी मानी अभागन ने श। छ। (तएण से) कविले वासुदेवे मुणिसुबय वदइ, नमसइ, वदित्ता नमसित्ता हत्थिखव दुरूहइ, दुरूहित्ता सिंग्ध२ जेणेव वेलाउले, तेणेव उवागन्छइ, उवागच्छित्ता कण्हस्स वासुदेवस्स लवणसमुद्द मन्झ मज्झेण वीइवयमाणस्स सेयापीयाहि धयग्गाइ पास, पामिन एन वयइ, एसण मम सरिसपुरिसे उत्तमपुरिसे यहे वासुदेवे
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy