SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ मनगारधर्मामृतपिणी टी० अ० १६ द्रौपदीचरितनिरूपणम् ५३७ नाभस्य राज्ञः पूर्वसगतिकेन देवेनामरकङ्कानगरी ' साहरिया' सहता = आनीता, ततः खलु सः कृष्णो वासुदेवः पञ्चभिः पाण्डवैः स आत्मपष्ठः षड्भीरथैरमरका राजधानी द्रौपद्या देव्याः ' व ' देशी शब्दोयं प्रत्यानयनार्थकः प्रत्यानयन कर्तु हव्यमागत, ततः खलु तस्य कृष्णस्य वासुदेवस्य पद्मनाभेन राज्ञा साधै ' सगाम ' संग्राम युद्ध ' समामेमाणस्स ' यु यत, अय शङ्खशब्दस्तवमु खातपूरित इव द्वितीयो भवति । ततः खलु स कपिलो वासुदेवो मुनिसुनत चन्दते, नमस्यति वन्दित्वा नमस्यित्वा एवमवादीत् - गच्छामि खल अह हे पचन्ह पडवाण भारिया दोवईदेवी तव पउमनाभस्सु रण्णो पुव्वसगईएण देवेण अमरकका नयरिं साहरिया, तएण से कण्हे वासुदेवे पचहिँ पडवेहिं सद्धिं अप्प छहिं रहेहिं अमरकक रायहाणि दोवईए देवीए व हव्ह मागण, तण्ण तस्स कण्णस्स वासुदेवस्स उमणाभेण रण्णा सद्धि सगाम, सगामेमाणस्स अय सखसद्दे तव मुहवाया० इवur भव) सुनो बात इस प्रकार है जबूद्वीप के भरत क्षेत्र में वर्तमान हस्तिनापुर नगर से पांडुराजा की पुत्रवधू पाच पाडवो की पत्नी द्रौपदी देवी को तुम्हारे पद्मनाभ राजा का पूर्व भवीय मित्र कोई देव हरण कर अमरकका नगरी में ले आया। तब भरत क्षेत्र के वासुदेव कृष्ण पाच पांडवों के साथ आत्मपष्ठ होकर छह रथों से उस अमरकका नगरी में द्रौपदी देवी को वापिस ले जाने के लिये बहुत जल्दी आये । तब उन कृष्ण वासुदेव के, पद्मनाभ राजा के साथ युद्ध करते समय शख का यह शब्द तुम्हारे शंख के शब्द जैसा हुआ है । (तएण से her argha fन्वय वदति, २ एव वयासी गच्छामि णं रण्णो पुव्वसगइएण देवेण अमरकका नयरिं साहरिया तएण से कहे वासुदेवे पचहिं पडवेहिं सद्धि अप्पट्टे उर्दि रहेहिं अमरकक रायहाणि दोवईए देवीए कू हूत्रमागए, तएण तस्स कण्णस्स वासुदेवस्स पउमणाभेण रण्णा सद्धिं सगाम, सगा माणस असवसदे तर मुहवाया इव वीय भवइ ) સભળા, વિગત એવી છે કે જ ખૂદ્વીપના ભરતક્ષેત્રમા વિદ્યમાન હસ્તિ નાપુર નગરથી પાડુરાજાની પુત્રવધૂ પાચે પાડવાની પત્ની દ્રૌપદી દેવીને તમારા પદ્મનાભ રાજાના પૂર્વભવને! મિત્ર કેાઈ દેવ હરીને અમરકકા નગરીમાં લઈ આવ્યા હતા ત્યારપછી ભરતક્ષેત્રના વાસુદેવ કૃષ્ણ પાચે પાડવાની સાથે આત્મ પઇ થઇને છ રથ ઉપર સવાર થયા અને સત્વરે દ્રૌપદી દેવીને પાછા મેળ નવા માટે ત્યા પહેાચી ગયા પદ્મનાભ રાજાની સાથે યુદ્ધ કરતા કૃષ્ણુવાસુદેવે જે શખધ્વનિ કર્યો છે તે તમારા શખના ધ્વનિ જેવા છે (तपण से कविले वासुदेवे मुणि सुव्त्रय वदति, २ एव वयासी, गच्छामि
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy