SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतपपिणो टीका अ० १६ द्रौपदीचरितनिरूपणम् ५३३ मायारि करेइ, तएण से कविले वासुदेवे जेणेव अमरकका तेणेव उवागच्छइ उवागच्छित्ता अमरकंकं रायहाणिं संभग्गतोरणं जाव पासइ पासित्ता पउमणाभं एव क्यासी-किन्न देवाणुप्पिया। एसा अमरकंका सभग्ग जाव सन्निवइया ?, तएणं से पउमगाहे कविलं वासुदेवं एव वयासी-एव खलु सामी। जंबूद्दीवाओ दीवाओ भारहाओ वासाओ इहं हव्वमागम्म कण्हेणं वासुदेवेण तुम्भे परिभृए अमरकंका जाव सन्निवाडिया, तएणं से कविले वासुदेवे पउमणाहस्स अंतिए एयमट्ट सोच्चा पउमणाह एवं वयासी ह भो। पउमणाभा। अपस्थियपत्थिया किन्न तुम न जाणसि मम सरिसपुरिसस्त कण्हस्म वासुदेवस्स विप्पियं करेमाणे १, आमुरुत्ते जाव पउमणाहं गिव्विसय आणवेइ, पउ. मणाहस्स पुत्ते अमरकंका रायहाणीए महया महया रायाभिसेएण अभिसिंचइ जाव पडिगए ॥ सू० ३० ॥ टीका- तेण कालेण ' इत्यादि । तस्मिन् काले तस्मिन् समये धातकीपण्डे द्वीपे पौरस्त्यावे भारते वर्षे चम्पा नाम नगरी आसीत् । तस्या बहिर्भागे पूर्णभद्र नाम चैत्यम्-उद्यानम् , आसीत् । तत्र-तस्यां खलु चम्पानगाँ 'तेण कालेण तेण समएण' इत्यादि । टीकार्थ-(तेणं कालेण तेण समएणं) उस कालमें और उस समयमें (वायइसडे दीये, पुरथिमद्धे भारहेवासे चपा णाम णयरी होत्या, पुण्ण भद्दे चेइण) धातकी पड द्वीप में पूर्व दिग्भागवर्ती भरत क्षेत्र में चपा 'वेण कालेण तेण समएण' इत्यादि Astथ-(तेण कालेण तेण समएण) ते ॥णे मने त समये (पायइ सडे दौवे, पुरथिमद्धे भारहेवासे चपा णाम णयरी होत्था, पुण्णभद्दे चेइ) पाdal પડદ્વીપમાં પૂર્વ દિશભાગવર્તી ભરતક્ષેત્રમાં ચપા નગરી હતી, તેમાં પૂર્ણભદ્ર નામે ઉદ્યાન હતુ
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy