SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतपपिणो टीका म० १६ द्रौपदीचरितनिरूपणम् मायारि करेइ, तएण से कविले वासुदेवे जेणेव अमरकका तेणेव उवागच्छइ उवागच्छित्ता अमरककं रायहाणि सभग्गतोरणं जाव पासइ पासित्ता पउमणाभं एवं क्यासी-किन्नं देवाणुप्पिया। एसा अमरकका सभग्ग जाव सन्निवइया , तएण से पउभगाहे कविलं वासुदेवं एवं वयासी-एव खलु सामी। जबदीवाओ दीवाओ भारहाओ वासाओ इह हव्वमागम्म कण्हेणं वासुदेवेणं तुम्भे परिभृए अमरकका जाव सन्निवाडिया, तएण से कविले वासुदेवे पउमणाहस्स अंतिए एयम सोच्चा पउमणाह एव वयासी हं भो। पउमणाभा। अपत्थियपत्थिया किन्न तुम नजाणसि मम सरिसपुरिसस्स कण्हस्म वासुदेवस्स विप्पियं करेमाणे १, आसुरुत्ते जाव पउमणाहं णिव्विसयं आणवेइ, पउमणाहस्स पुत्ते अमरकंका रायहाणीए महया महया रायाभिसेएण अभिसिचइ जाव पडिगए ॥ सू० ३०॥ ____टीका-'तेणं कालेण ' इत्यादि । तस्मिन् काले तस्मिन् समये धानकी. पण्डे द्वीपे पौरस्त्यार्धे भारते व चम्पा नाम नगरी आसीत् । तस्या वहिर्भागे पूर्णभद्र नाम चैत्यम्-उद्यानम् , आसीत् । तत्र-तस्या खलु चम्पानगयाँ 'तेण कालेण तेण समएण' इत्यादि । । टीकार्य-(तेण कालेण तेण समएण) उस कालमें और उस समयमें (धायइसडे दीवे, पुरथिमद्धे भारहेवासे चपा णाम णयरी होत्या, पुण्ण भद्दे चेहए ) धातकी षड द्वीप मे पूर्व दिग्भागवर्ती भरत क्षेत्र में चपा 'वेणं कालेण वेण समएण' इत्यादि 10-(तेण कालेण तेण समएण) ते ४॥णे मने ते समये (घायइ सडे दोवे, पुरथिमद्धे भारहेवासे चपा णाम णयरी होत्था, पुण्णभद्दे चेइए) पाती પડપમાં પૂર્વ દિગ્રભાગવતી ભરતક્ષેત્રમાં ચપા નગરી હતી, તેમાં પૂર્ણભદ્ર નામે ઉદ્યાન હતુ
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy