SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ terranean का अ० १६ द्रौपदीचरितनिरूपणम् ५०१ शब्दयित्वा एवमवादीत् - गच्छत खलु यूय हे देवानुमिया सानाहिकी सैनिकानां सज्जीभवनार्थं नादो यस्यास्ता भेरीं ताडयत तेऽपि ताडयन्ति, ततः खलु तस्या सानाहिक्या भेर्याः शब्द श्रुत्वा समुद्रविजयममुखा दश दशाह यावत् ' उप्पण्ण बलवयसाहसीओ 3 पट्पञ्चाशद् बलवत्साहस्रयाः = पट्पञ्चाशत्सहस्रप्रमिता वलवन्त इत्यर्थः ' सन्नद्धवद्ध - जाव गाहियाउहपहरणा ' अन यावच्उन्देनैव द्रष्टव्यम्सन्नद्धद्धवर्मितकवचा उत्पीडितशरासनपट्टकाः पिनद्वग्रैवेयबद्धाविद्धविमल वरचिह्नपटाः गृहीतायुमहरणा इति । व्याख्याऽस्मिन्नेवा ययने पूर्वमुक्ता अप्येकिकाः = केचिद् दयगताः केचिद् गजगता यावद् वागुरापरिक्षिप्ताः = मनुष्यनृन्दैः परिवृता', यत्रैव कृष्णो वासुदेवस्तत्रैवोपागच्छन्ति उपागत्य करतल० यानद् जयेन विजयेन वर्धयन्ति । ततः खलु कृष्णो वासुदेवो हस्तिस्कन्धवरगतः सको उनसे ऐसा कहा - हे देवानुप्रियों । तुम सुधर्मा सभा में जाओ व जाकर तुम सानाहिकी भेरी बजाओ | कौटुम्बिक पुरुषोने ऐसा ही किया सुधर्मा सभा में जाकर उस सानाहिकी भेरीको बजाया । इस सानाहि की भेरीकी गर्जन को सुनकर समुद्रविजय आदि दश दशार्ह यावत् ५६, हजार प्रमित बलवीर पुरुष सन्नद्ध बद्धर्मित्रतकवच होकर, यावत् आयुव प्रहरणों को लेकर तैयार सुसज्जित हो गये । यहाँ यावत् शब्द से उत्पी डितशरासन पट्टकाः, "पिनद्धायैवेयद्धविद्धविमलवर चिह्नपट्टाः इस पाठ का संग्रह हुआ है । इन शब्दो की व्याख्या इसी अ ययन मे पहिले की जा चुकी है। इनमें कितनेक घोडों पर, कितनेक हाथियों पर, बैठकर अन्य मनुष्यों के समूह से परिवृत्त हो जा वह सुधर्मा सभा और जरा वे कृष्णवासुदेव थे वहाँ आये। (उबागच्छित्ता करयल जाब : "7 કે હૈ દેવાનુપ્રિયે ! તમે સુધર્મા સભામા જાએ, ત્યા જઇને તમે સાનાહિકી ભેરી વગાડા, તે કૌટુ ખિક પુરુષાએ પણ તે પ્રમાણે જ આજ્ઞાનુ પાલન કયુ' સુધર્માં સભામા જઈને તેઓએ સાનાÌકી ભેરી વગાડીસાનાહિકી શેરીના અવાજ સાભળીને સમુદ્રવિજય વગેરે દશ દશાઈ યાવતુ ૫૬ હજાર પ્રમિત ખળવીર પુરૂષા કવચા વગેરેથી સુસજ્જ થઇને યાત્ આયુધ પ્રહરણાને લઇને तैयार थह गया खर्डी यावत शब्दथी " उत्पीडितशरासनपट्टा, पिनद्ध मैवेयक षद्धानिदविमल रचिह्नपट्टा " मी पाहता सग्रड थयो छे भी शण्होनी व्याया આ અધ્યયનમા જ પહેલા કરવામા આવી છે. આમા કેટલાક ઘેાડાઓ ઉપર, કેટલાક હાથી ઉપર એમીને તેમજ કેટલાક માણુસેના સમૃહેથી પરિવ્રુત થઇને જવા તે સુવર્મા, સભા અને જના કૃષ્ણુ-વાસુદેવ હતા ત્યા આવ્યા
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy