SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणा टीका अ० १६ द्रौपदीचरितनिरूपणम् ४७३ यचैव पद्मनाभस्तत्रैवोपागच्छति, उपागत्य एवमवादीत् एषा खल हे देनानुमिय ! मया हस्तिनापुराद् द्रौपदी इह हव्यमानीता तनाशोकवनिकाया विष्ठवि, अतः परत्व जानासि ' इति कृत्वा = उक्त्वा यस्या एव दिशः प्रादुर्भूतस्तामेव दिशं प्रतिगतः ॥ सु०२५ ॥ मूलम् - तणं सा दोवई देवी तओ मुहुत्ततरस्स पडिबुद्धा समाणीत भवणं असोगवणियं च अपच्चभिजाणमाणी एव वयासी - नो खलु अम्हं एसे सए भवणे णो खलु एसा अम्हं सगा असोगवणिया, तं ण णज्जइ णं अहं केणइ देवेण वा दाणवेण वा किं पुरिसेण वा महोरगेण वा गंधव्वेण वा अन्नस्स रण्णो असोगवणिय साहरियत्तिकट्टु ओहयमणसकप्पा जाव झियाय, तएण से पउमणाभे राया पहाए जाव सव्वालंकार विभूसिए अते उरपरियालं संपरिवुडे जेणेव असोगवणिया जेणेव दोवई देवी तेणेव उवागच्छइ उवागच्छित्ता दोवईं देवीं ओहय० जाव झियायमाणी पासइ पासित्ता एव वयासीकिष्णं तुम देवाणुप्पिया । ओहय जाव झियाहि, एवं दिया- गाढ निद्रा से रहित कर फिर वह वहाँ से जहां पद्मनाभ राजा थे वहा गया- वहा जाकर उसने उनसे ऐसा कहा - हे देवानुप्रिय ! मैं हस्तिनापुर नगर से द्रौपदी को यहा ले आया हूँ। वह तुम्हारी अशोक वाटिका में ठहरी है, अत अब तुम जानो । ऐसा कहकर वह देव जिस दिशा से प्रकट हुआ था उसी दिशा की और वापिस चला गयो । सृ- २५ કરીને તે જ્યા પદ્મનાભ રાજા હતા ત્યા ગયે ત્યા જઈને તેણે તેમને આ પ્રમાણે હ્યુ કે હે દેવાનુપ્રિય ! હસ્તિનાપુર નગરથી લઈ આવ્યા છુ તે તમારી અશેકવાટિકામા છે, દ્રૌપદી દેવીને હુ અહીં એથી હવે તમે જાણા આ પ્રમાણે કહીને તે દેવ જે દિશા તરફથી પ્રકટ થયેા હતા તે જ દિશા તરફ પાળેા જતા રહ્યો ! સૂત્ર ૨૫ ૫
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy