SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ मारामृतपिणी डी० अ० १९ प्रौपदीचरितनिरूपणम् -४६७ देवानुमिय ! ईदृशोऽवरोधो दृष्टपूर्वी यादृशः खलु ममावरोधः ? ममान्तः पुरे यादृश्यः स्त्रियो वर्तन्ते, तादृश्य स्त्रियः कुत्रापि भवता दृष्टा इति पृच्छतीत्यर्थः । ततः खलु स कन्डुल्लनारदः पद्मनाभेन राजा एवमुक्त सन् 'ईपद् विहसित' मन्दहास करोति, कृत्वा एवमवादी-हे पद्मनाभ ! सदृशस्त्वं खलु तस्य 'अगउददुरस्स' आइददुरस्य-कूपमण्ड कस्य यथा कूपमण्डूकः कूपाद् वहिः प्रदेशे विद्यमान नकिमपि जानाति, तद्वत् त्वमपि स्वभवनाद पहिरन्यत्रानस्थित किमपि वस्तु न वेत्सीति भारः । कन्छुल्लनारदस्य वचन श्रुत्वा पद्मनाभः कच्छुल्लनारदं पृच्छति- के ण देवाणुप्पिया! से अगडदद्दुरे' इति। हे देवानुप्रिय ! कः खलु सोऽगडदर्दुरः एव पद्मनाभेन राज्ञा पृष्टः सन् कच्छुल्लनारदः प्राह-एव यथा मल्लिणाए' यथा मलिज्ञाने वर्णितमेवमत्र पोध्यम् समुद्रदर्दुरकूपद१रयोः परस्परवार्तालापो यथा सजातस्तथा कच्छुल्लनारदेन कथित इत्यर्थः । पुनः कच्छुल्ल. कहा-हे देवानुप्रिय ! तुम अनेक ग्राम यावत् से घरों में आते जाते रहते हो तो क्या हे देवानुप्रिय ! तुमने कहीं पर क्या ऐसा अतः पुर पहिले कभी देखा है-जैसा मेरा अन्तः पुर है ? पद्मनाभ राजा के द्वारा इस प्रकार पूछे गये वे कच्छुल्ल नारद कुछ हँसने लगे सकर तर उन्हों ने उनसे इस प्रकार कहा-हे पद्मनाभ ' तुम उस कूपम इक के समान हो-जो अपने निवासस्थान भूत कुए से घाहिरी प्रदेश में विद्यमान कुछ भी नहीं जानते हो। कच्छुल्ल नारद के वचन सुनकर के पद्मनाभ ने उन कच्छुल्ल नारद से पूछा-देवानुप्रिय! वह अगड?र का आख्यान कैसा है ? तर नारद ने उनसे कहा-मल्लि नाम के अध्ययन में कूपमडूक और समुद्र मड़क के परस्पर में वार्तालाप के रूप में यह आस्यान वर्णित किया हुआ है-सो नारद ने यह आख्यान जैसे का तैमो उन्हें सुना दिया- पुनः कच्छुल्ल नारद उनसे કેઈ પણ સ્થાને અને કોઈ પણ દિવસે આવે મારા જે રણવાસ છે છે? પમનાભ રાજા વડે આ રીતે પ્રશ્ન પૂછાએલા તે કચ્છલ નારદ હસવા લાગ્યા, હસીને તેઓએ તેમને આ પ્રમાણે કહ્યું કે હે પદ્મનાભ ! તમે તે કૂપ મડુક જેવા છે કે જે પિતાના નિવાસસ્થાન કૂપથી બહારના પ્રદેશ વિષે થોડુ પણ જ્ઞાન ધરાવતું નથી કચ્છલ નારદના વચન સાંભળીને પદ્મનાભે તે કરશુલ નારદને પૂછ્યું કે હે દેવાનુપ્રિય! તે અગડ દર્દૂર નુ આખ્યાન કેવી રીતે છે? ત્યારે નારદે તેમને મ૦િ નામે અધ્યયનમાં વર્ણવવામાં આવેલા કૃપ મહૂક અને સમુદ્ર-મકના વાર્તાલાપ રૂપે તે સંપૂર્ણ આખ્યાન તેમને કહી સંભળાવ્યું
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy