SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतर्षिणी टीon० १४ तेतलिपुत्रप्रधानचरितवर्णनम् ३९ सा पोटिला तासि अज्जाण अतिए पचाणुब्वइय जाब गिहिधम्म पडिवज्जड, ताओ अज्जाओ वंदइ णमसइ, वर्दित्ता - मंसित्ता पडिविसज्जेड । तएणं सा पोटिला लमणोवासिया जाया जाव पडिलाभेमाणी विहरड ॥ सू०७ ॥ ___टीका--'तेण लेणं' इत्यादि । तस्मिन् काले तस्मिन् समये सुत्रतानाम आर्या ईर्यासमिता यावद् गुप्तवमचारिण्यो बहुश्रुता नहुपरिवाराः 'पुवाणुन्धि' पूर्वानुपूर्ध्या तीर्थकरपरम्परया विचरन्त्य 'जेगामेव ' यो तेतलिपुर नगर तौगो. पागच्छति, उपागत्य 'अहापडिरूव' यथामतिस्पम् यथाऊल्पम् 'उग्गह' अवग्रहम् धमत्यर्थमाज्ञाम् 'उग्गिण्डति' अपगृहन्ति याचन्ते, अनगृह्य 'सनमेण' सयमेन सप्तदशनिन, 'तवसा' तपसा द्वादशविधेन आत्मान भावयन्त्यो तेण कालेणं तेण समएणं' इत्यादि । टीकार्थ-(तेणं कालेण तेण समएण) उस काल और उस समय में (सुव्ययाओ नाम अज्जाओ ईरिया समियाओ जाव गुत्तवभयारिणीओ पहुस्याओ बहुपरिवाराओ पुव्वाणुपुग्वि०जेणामेव तेयलिपुरेणयरेतेणेच उवागच्छद) सुव्रता नामकी आर्या तीर्थकर परपरा के अनुसार विहार करती हु उस तेतलिपुर नगर में आई । ये ईर्यासमिति आदि पाच समितियों की पालक थी-गुप्त ब्रह्मचारिणी थीं। बहुश्रुत थी। अनेक परिवार से युक्त थी । ( उचागच्छित्तो अहा पडिरूव उग्गह उग्गिण्ठंति, उग्गिण्डित्ता सजमेण तवसो अप्पाण भावेमाणीओ विहरति तण्णं ते कालेण तेणं समपणे इत्यादि ॥ टी--(वेण कालेण वेण समण) a णे भने ते सभये (मुव्ययाभो नाम अज्जाओ ईरिया समियाओ जाव गुत्ताभयारिणीभी वहुस्सु याओ बहुपरिवाराओ पुव्वाणुपुन्धि० जेणामेव तेवलिपुरे णयरे तेणेव उवागच्छइ) સુનતા નામની આર્યા તીર્થકર પર પરા મુજબ વિહાર કરતી તેતલિપુર નગરમાં આવી તે ઈસમિતિ વગેરે ૫ (પાંચ) સમિતિઓનું પાલન કરનારી હતી તેમજ ગુપ્ત બ્રહ્મચારિણી હતી તે બહુશ્રત તેમજ ઘણા પરિવારે થી વીટળાયેલી હતી • (नागच्छित्ता अहापडिस्व उग्गह उग्गिण्हति, उग्गिण्डित्ता मजमेणं तवमा
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy