SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ हाताधर्मकथा काय के जीयो की रक्षा नी रो सफनी है-उनसे उनकी चिराधना होती है। ऐसी परिस्थिति में धर्म के मूलभूत सिद्धान्त का ही जय वहां अभाव है तब उस पूजन कार्य के उनके परिणामों में शुद्धि मानना यह कथन शास्त्र से विरुद्ध और प्रत्यक्ष आदि समस्त प्रमाणों से बाधित होता हुआ किसी भी समझदार व्यक्ति को मान्य नहीं हो सकता है प्रतिमा पूजनके पक्षपाती जो इस प्रकार अपने पक्षमें तर्क करते है कि सम्यक स्नात्वोचिते काले सस्नाप्यच जिनान् फ्रमात् । पुप्पाहारस्तुतिभिश्च पूजयेदिति तहिधिः॥ तथा-जिनप्रभसूरिस्कृतपूजाविधी-सरससुररिचदणेण अगेतु पूअ काऊण पचगकुसुमेहि गपचासेहिं च पृएड सढणे सुगधिभिः सरसैरभूपतितैर्विकाशिभिरसहितदलै' प्रत्यग्रेश्च प्रकीर्ण नाप्रकारप्रथि तैर्वा पुष्पैः पूजयेत्" इति-तथा-कुसुमक्सयगधपईवधूयनेवेजफलज लेहिं पुणो अविकम्मदलनी अठ्ठपयारा हवड पूया" इति किञ्च जिनभवन जिनपिम्न जिनपूजा जिनमत च यः कुर्यात्। तस्य नरामरशिवसुखफलानि करपल्लवस्थानि ॥ કાય જીવોની રક્ષા થઈ શકતી નથી, તે કાર્યથી તે તેમની વિરાધના જ હોય છે. આવી પરિસ્થિતિમાં ધર્મના મૂળભૂત સિદ્ધાન્તને જ જ્યારે અભાવ છે ત્યારે તે પૂજા રૂપ કાર્યથી તેમના પરિણામમાં શુદ્ધિ માનવી આ વાત શાસ્ત્રથી વિરૂદ્ધ અને પ્રત્યક્ષ વગેરે બીજા બધા પ્રમાણેથી બાધિત થતી કઈ પણ સમજુ માણસના માટે તે માન્ય થઈ પાકે તેમ નથી પ્રતિમા પૂજનની તરફદારી કરનારા પિતાની વાતને પુષ્ટ કરવા માટે જે આ જાતની ખાટી દલીલ સામે મૂકે છે કે – सम्यक् स्नात्वोचिते काले सस्नाप्य च जिनान् क्रमातू । पुष्पाहारस्तुतिभिश्च पूपयेदिति तद्विधि ॥ तथा-जिनप्रभृसूरिकृतपूजाविधौ-सरस-सुरहिच दणेण अगेसु पूअ काउण पचगकुसुमेहि गधवासेहि य पूएइ सतणे सुगधिभि सरसैरभूपतितैर्विकाशिभिरसहित दलै प्रत्यप्रैश्च प्रकोणैर्नानाप्रकारगथितैर्वा पुष्पै पूजयेत् । इति तथा कुसुमक्सयगधपईवधूयनेवेनफलजलेहि पूणो अदुविहकम्मदलनी अटुपयारा हवा पूया" इति किश्च जिनभवन जिनविम्ब जिनपुजा जिनमत च य कुर्यात् । तस्य नरामरशिवसुखफलानि करपल्लवस्थानि ॥
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy