SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ ३४२ साधका ___ यत्र के रलिप्रज्ञप्तधर्मस्य प्राणायापि योगना न भवति, सम्यक्त्यम्य च नानु भवः, तत्र सम्यक्त्वशदिहेतृत्व गगनासुमपन्मनोविकपमानम् । यस्य प्रतिमा पूजनस्य नास्ति धर्ममूलत न चास्ति धागिल, नापि धर्मालम्बनत्य, न चापि धर्मलक्षणसमन्वित, तस्य धर्मपदान्यत्वात्पने - गुस्पष्टमेनोमूत्रमरूपणम् । भगवताईता-भाचने अनुपविष्टस्य प्रतिमापूजनस्योपदेशकरणेन भ्रान्ति जनयता प्रतिमापूजन कारयताच फा गतिः स्यादिवि समालोचनीय मुधीमि'। अपर च दोहि ठाणेहि माया केलिपन्नत्त धम्म लभेज्जा सवणयाए त जहा खएण वेच उपसमेण चेय एव जार मणपज्जानाण उप्पादेमा त जहा-खएण चेर उव समेण चेव । ( स्था० २ ठा० ४ ३०) ___ "खएण वेव" इति ज्ञानावरणीयस्य दर्शनमोहनीयस्य च कर्मण उदय प्राप्तस्य क्षयेण, अनुदितस्य चोपगमेनक्षयोपशमेनेत्यर्थः । अत्र पदद्वयेन क्षयोप शमरूपोऽर्थों गृह्यते । यावत् करणा-"केवल पोहि युज्झेज्जा ।" केलिप्रज्ञप्तधर्मस्य श्रवण तथा सम्यक्त्व च ज्ञानावरणीयस्य दर्शनमोहनीयस्य च कर्मण, क्षयोपशमादेव लभ्यते इति भगरता प्रतियोधितम् । इदमत्रबोध्यम् नहि रुधिरलिप्तवत्रस्य रुधिरेण प्रक्षालने शुद्धिर्भवति प्रत्युत मलिनतरत्वमेव, देशक तथा प्रेरक की वास्तविक वस्तस्थिति से जनता को अधकार में रखने के कारण क्या गति होगी यह स्वय बुद्विमानों को विचार न जैसी बात है। अपर च-दोहिं ठाणेहिं आयाके वलिपन्नत्त धम्म लभेजा सवण याए-त जहा इत्यादि सूत्र इसका भावार्थ यह है-जीव केवलियों द्वारा प्रजप्त धर्म का अवण तथा सम्यक्त्व का लाभ ज्ञानाचरणीय और दर्शनमोहनीय कर्म के क्षय और क्षयोपशम से ही करता है प्रतिमापूजन से नही। जिस प्रकार रुधिर से मैले वस्त्र की सफाई रुधिर में ही धोने से नहीं होती, उसी પૂજન કરાવનારા ઉપદેશકે પ્રેરકરૂપ થઈને યથાર્થ વસ્તુસ્થિતિથી સમાજને અ ધારામાં રાખે છે તે બદલ તેમની શી દશા થશે તે વિદ્વાન સમજી શકે છે भने यीशु ५ -दोहि ठाणेहिं ओया केबलिपन्नत धम्म लभेज्जा सवणयाए-त जहा-त्या सूत्र અને ભાવાર્થ આ પ્રમાણે છે કે કેવલિઓ વડે પ્રજ્ઞસ ધર્મનુ શ્રવણ તેમજ સમ્યક્ત્વને લાભ જીવ જ્ઞાનાવરણીય અને દર્શન મેહનીય કેર્યના ક્ષય અને ક્ષપશમથી કરે છે પ્રતિમાપૂજનથી નહિ જેમ લેહીથી ખરડાએલા વસ્ત્રની સાફસૂફી લેહી વડે ધવાથી થતી નથી તેમ જ સભ્યત્વની શુદ્ધિ અથવા તે કમેને વિનાશ પ્રતિમાપૂજનથી થતું નથી કે જેમ તે લેહથી
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy