SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ - खेनगारधर्मामृतपिणी टीका अ० १६ द्रौपदीवरितवर्णनम् २१३ राजमहताणा प्रत्येक २ नामाद्विान्यासनानि 'नत्युयपचत्युपाइ ' आस्त मत्यवस्तृतानि-आच्छादिन मत्याच्छादितानि 'रएह ' रचयत, रचयिचा एतामा ज्ञप्तिका प्रत्यर्पयत, तेऽपि कौटुम्बिापुरुषाः, यारत् प्रत्यायन्ति । 'तएण ते' वासुदेशमनग्याः बहुमहसपल्पकाराजान 'फल' कल्ये मादुर्भूतपमानाया रजन्या यावत् तेजमा अति सूर्यभ्युद्गते स्नाता यावत् सील कारविभूषिता हस्तिसायबरगता सकारटमाल्यदाम्ना छोग प्रियमाणेन वेतपरचामरगमयमानैव उक्ता हय गज-यापन-शपदानिममृत परिखता सबर्ग या 'शरणापट हादीनां रवेण यो स्थाने स्वयनर मण्डपस्त गोमागन्छन्ति, उपागत्यानुपविशन्ति, अनुपविश्य मत्येक २ 'नामकिएमु ' नामाङ्किनेषु-स्वरसनामाक्षरयुक्तेषु नापनेषु निपीदन्ति-उपविशन्ति, निपा द्रोपती राजपरकन्या ' पडिमालेमाणा' पतिपालएन्त प्रतीक्षमाणास्तिष्ठन्ति । रखो। उन पर वासुदर प्रमुख राजाओ के प्रत्येक के नाम क आसनो को आरत-शुभ्रवस्त से ढककर प्रत्यवस्तृत-और रितीव शुन्नवस्त्र से आच्छादित कर रसो। रस कर फिर हमें पीछे इस सब कार्य के समाप्त होने की खबर दो। (ते नि जाव पच्चप्पिणति ) इस प्रकार गजा की आजानुमार उन कौटुम्बिक पुस्पों ने सर कार्य उचित रूप में करके पीछे राजा को "नच कार्य आज्ञानुसार यथोचित हो चुका है" ऐसी खबर करदी। ( ताण ते वासुदेवपामुरमा पवे रायसहस्सा उल्ल पाउ० पहाया जाय विभ्रमियो हविग्वधवागना सकोरट० सेयरचामराहिं रय गय जाव परिचुडा सचिड्डीए जाव रवण जेणेव सयवरे तेणेव उवागच्छ, उवागच्छित्ता अणुपविसति, अणुपविसित्ता पत्तेय नामकिएउ आसणेतु निसीयति, दोवइ रायवर रुपण पडिवालेमाणा २ મેચોની ગોઠવણ કરે ત્યા તમે વાસુદેવ પ્રમુખ દરકે દરેક રાજાના નામથી અકિત થયેવા આસને આસ્તૃત-સ્વરછ વસ્ત્રથી ઢાકીને, પ્રત્યાવસ્તૃત અને બીજા સ્વર વસ્ત્રથી ઢાકો આ બધુ કામ પતાવીને તમે અમને ખબર આપે (ते वि जाव पन्चप्पिण ति) मा शनी माज्ञा मामणीन अमि પરાએ તે મુજબજ બધુ કામ પતાવી દીધું અને ત્યારપછી “તમારી આજ્ઞા મુજબ કામ બધુ પતી ગયુ છે ” એવી ખબર રાજાની પાસે પહોંચાડી (तएण ते वासुदेवपामुक्खा वहवे रायसहस्सा कल्ल पाउ० पहाया जाव विभूसिया हत्यिखधवरगया समोरट० सेयवरचामराहिं हय गय जार परिखुडा सचिडीए जाव रवेण जेणेव सयवरे तेणेव आगच्छइ, उवागच्छित्ता अणुपवि - सति, अणुपतिसिचा पत्तेय नामफिएसु भासणेसु निसीयति, दोवइ रायवरकण्ण
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy