SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ मगराधागृतवपिसी टीका० १० १६ द्रौपतीचरितवर्णनम् २८२, पविष्टा बहुभिर्गन्धर्यापद् नाटश्योपगीमाना उपन्टत्वमानाच विहरन्ति भासते स्म इत्यर्थः। तत रलु स दुपदी राजा पूर्वापरासालसमये कौटुम्बिर गुरुपान् शब्दयति, जन्दयित्वा एयमनादीत-गन्छत खलु हे देशानुमियाः ! काम्पित्यपुरे नगरे शृङ्गाएक यावत्-निश्चतुरचतर मापथपयेपु वासुदेवप्रमुखागा च रामहस्राणामावा सेपु भागसमीपेपु हन्तिसन्चयरगता महता २ शब्देन उचः चरेण यावद् उद्घोष पन्तः २ पच नदत्त-एा बलु हे देवानुमियाः क्ल्थे-आगामी नि दिनीय गों ने नाना प्रकार के स्तुत्यात्मक गीत गाये और नाटयकारो ने नृत्य दिग्वलाये। (ताण से दया रोया पुव्वावरतकालममामि कोड वियपुरिसे सहावेत,महावित्ता एव क्यासी, गच्चरण तुमे देवाणुपिया। करिल्लपुरे पिंघोटग जार पहेसु थाप्लु विरामुरसाण य राय महस्माण य आवासेसु ति घरगया माया मोण जाव उग्रोसेमाणा २ एव चटर, पया देवाचप्पिया! रल पार० दुवर स रपगो धूयाग चुलगी देनी अत्तयारा धजुण्णम भगिणीए दोवईए रायबरकन्ना सयबर भविारा3 ) इम्म के गद द्रुप गाजा ने पूर्वापाल के समय में कौद्धस्विक पुरुषों को बुलवाया और बुलाकर उनसे ऐसा कहा-हे देवान निशे । तुमरोग हाथी पर देकर सापित्यपुर नगर में जाओ और बगशृगादक रायत् नि तुपक चत्तर मापय आदि मार्गों में जो वासुदेव प्रमुफ राजा के आगसस्थान है उनके समीप बडे जोर २ ઉપર શાતિપૂર્વક બેસી ગયા તેમના મને-વિદ માટે ગધએ અનેક જાતના તુન્યા મર ગીતો ગાયા અને નાટયકારે નૃત્ય કરી બતાવ્યા (तएण से दूरए राा पुवारण काल समयसि कौटुपियपुरिसे मदावे, सदापित्ता, एव जगामी, गन्ह ण तुमे देवाणुप्पिया 'कपिल्लपुरे सपाटग नाव पहेसु नासुदेवपासनाण य महवा मद्देण ना उग्धोसेमाणा • एच बदह, एव खलु देवाणप्पिया काल्ल पाउ० वयस्म रगो धूयाए चुलणो देवीए अत्याए यजुग्णम्स भागणीए दोनईए रायवर कन्नाए सरवर भविस्मइ) ત્યારપછી ૫ રાજએ પૂવપરાદ્ધ કાળના સમયે કોટ બિડ પુરૂને બોલાવ્યા અને બેલા પીને તેમને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિ ! તમે કે હાથી ઉપર બેસીને વાપિતયપુર નગરમાં જાઓ અને ત્યાના 8 ગાટક જતુ ત્રિક ચતુષ્ક ત્વર મહાપથ વગેર માર્ગોમા-કે માર્ગોની પાસે વાસુદેવ પ્રમુખ રાજાઓના આવાસ ઘરા છે તે ની પાને બહુ મોટા સાદે આજાતની था ३७
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy