SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतयपिणी टीका अ० १६ सुकुमारिकाच रितवर्णनम् " विभूपित कुरुत कृत्वा ' मणुष्ण ' मनोज्ञ = रुचिरम् अशनपानखाद्यस्याद्य भोजयत भोजयित्वा ममान्तिक-समीपमुपनयत । ततः खलु कौटुम्बिकपुरुषा यावत्-प्रतिशृण्वन्ति=' तथाऽस्तु ' इति कृत्वा तदाज्ञा स्वीकुर्वन्ति मतिश्रुत्य यनैव सद्रमपु रुपः=रट्ङ्कपुरुष', तनैवोपागच्छति, उपागत्य व द्रमक रुचिरेण विपुलेनाशनादिना प्रलोभयन्ति मलोभ्य स्वक गृहमनुप्रवेशयन्ति, अनुप्रवेश्य त खण्डकमलक खण्डकघटक च तस्य द्रमकपुरुपस्यैकान्ते ' एडति ' निक्षेपयन्ति, तत खलु समक स्तस्मिन् खण्ड मल्ल खण्डपटकेच एकान्ते एडिज्नमाणसि' निक्षेप्यमाणे सति महता २ शब्देन आरसइ ' आक्रन्दति । ततः खलु स सागरदत्तस्तस्य द्रमकपुरुपस्थ त महान्त ' आरसियर सद ' आनन्दनन्द श्रुत्वा निशम्य कौटु हैं उन्हें कटवाओ | उसके पश्चात् इसे स्नान कराओ। बाद मे इससे पशु पक्षी आदिको अनादिका भागरूप बलिकर्म आदिकरवाओ जब यह लिकर्म आदिकर चुके तन तुमलोग इसे समस्त अलकारो से विभूषित करो, विभूषित करके फिर इसे मनोज्ञ अशन, पान, खाद्य, एव स्वाद्यरूप चतुर्विध आहार खिलाओ - खिलाकर के बाद मे फिर हमारे पास इसे ले आओ । (तएण कोड बियपुरिसा जाव पडिसुर्णेति, पडिणित्ता, जेणेव से दमगपुरिसे तेणेव उवागच्छड, उचाग च्छित्ता त दमग असण उवप्पलोभेति, उवप्पलो भित्ता सय गिट अणुपवेसिंति अणुपचिसित्ता त खडमल्लग खडगघडग च तस्स दमपुरिसस एगते एडेंति, तएण से दमगे तसि खडमल्लगसि, खड घटगसि य एगते एडिजमाणस महया २ संदेणं आरसइ, तएण से सागरदन्ते तस्स दमगपुरिसस्म त महयार आरमियस६ सोच्चा કરાવેા સ્નાન કરાવ્યા ખાદ તેના હાથેથી પશુ-પક્ષી વગેરેના અન્ન વગેરેના ભાગ આપવા રૂપ અલિકમ કરાવડાવેા જ્યારે અલિકની વિધિ પતી જાય ત્યારે તમે લેાકા એને ખષી જાતના અલ કારાથી શણગારે। શણગારીને તેને મનેાજ્ઞ, અશન, પાન, ખાદ્ય અને સ્વાદ રૂપ ચાર જાતના આહારી જમા જમાડયા પછી તેને અમારી પાસે લઈ આવે (तएण कोडुनियपुरिसा जान पडिसुगति, पडिणित्ता जेणेन से दमगपुरिसे तेणेव उपागच्छ नागउिता त दमग असण उप्पलोमेंते उप्पलोभित्ता सयगिह जणुपवेसिंति, अणुपविसित्ता, त खडगमल्लग खडगधडग च तस्स दमग पुरिसस एगते एडेंति तपण से दमगे तसि खउमललगसि, खडघडगसि य एगते एडिज्माणसि महया २ राहेण आरराइ, वपूण से सागरदत्ते तस्स दमगपुरिसस्स व मद्दया २ आरसियसद सोचा निसम्म फोडुमिपुरिसे एव वयासी)
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy