SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी दो० भ० १६ सुकुमारिकाचरितवर्णनम् २१३ विमाय त्यक्ता इहागतः कथमेतद् युक्त, यत् निर्दोषा सुकुमारिका विहाय सागरदारकोडन समायात इति । एव रहीभिः 'खिज्जणियाहि य' खेदनिका मि खेदपूर्णाभिस्तथा ' स्टणियाहि य = स्टणियामिव देशीयोऽय शब्दः, रोदनक्रियायुक्ताभिः वाग्भिः उपालभते = सागरदत्तो जिनदत्तस्य उपालम्भ करोतीत्यर्थ. । रात खलु जिनदत्तः सार्थवाह सागरदत्तस्य सार्थवाहम्यान्तिके एतमर्थं श्रुत्वा निभ्य सागरदास्वनैवोपागच्छति, उपागत्य सागरक दारकं स्वपुत्रमेव = वक्ष्यमाणप्रकारेण अवादीव-हे पुत्र ! त्या खलु दुष्ठु शोभन कृतम् यद-सागदत्तस्य सार्थवाहस्य गृहादिव हव्यमागतः तव = तस्माद् गच्छ खलु त्व हे पुत्र ! एवमपि यथास्थितस्तवैन सागग्दत्तस्य सार्थवाहस्य गृहम् । सागरदारको जिनदत्तं सार्थवाहमेवमवादीत - हे तात! अपि निश्श्येन' आइ' इति वाक्यालकारे अह दारिय अदिस पहचय विष्पजाय इट मागओ बहहिं खिज्जणियाहि य रुट्टणियाहि य उबालभइ ) हे देवानुप्रिय ! क्या पर बात योग्य हैअथवा कुलमर्यादा के लायक है, या कुल की योग्यता के अनुसार है। या कुल को शोभित करे ऐसी है, जो सागरदारक विना किमी दोपके देखे- पतिव्रता सुकुमारिका दारिका को छोड़कर यहा आ गया है इस प्रकार अनेक खेदपूर्ण एव रोदनक्रिया युक्त वचनोंसे सागरदत्तने अपने सनधी जिनदत्तको ठपका उलाहना दिया। (नणं जिणदत्ते सागरदत्तस्स यह सोच्चा जेणेव सागरए दारए तेणेच वागच्छद्द, उवागच्छित्ता सागरय दारय एवचयासी दुहुण पुत्ता तुमे कय, सागरदत्तस्स गिहाओ इह हुव्वमागए, तेण त गच्छत् ण तुम पुत्ता ! एवमविगण, सागरदत्तस्स गिहे, तरण से मागरए जिणदत्त एव वयासी-अत्रि आइ अह ताओ ! હૈ દેવાનુપ્રિય 1 શુ આ વાત વાખી છે ? કુળ મર્યાદાને લાયક છે ? અથવા તેા કુળની ચે!ગ્યતા મુજખ છે ? કુળને શૈાભાવનારી છે ? કે જે સાગર દારક કેઈ પણ જાતના દેષ જોયા વગર પતિવ્રતા સુકુમારીના દારિકાને ત્યજીને અહીં આવી ગયેા છે? આ રીતે મનને દુભાવનારા તેમજ ગળગળા થને રડતા રડતા ઘણા વચનાથી સાગરત્ત પેાતાના વેવાઇ જિનદત્તને ઠપકા આપ્યા (तरण जिनदत्ते सागरदत्तम्स एयमह सोचा जेणेन सागरए दारए तेणेत्र उवागच्छड, उनागच्छित्ता सागरय दास्य एन पयामी-दुण पुत्ता तुमे कय सागरदत्तस्स गिदाओ इद्द हव्यमागए, तेण त गच्छ ण तुम पुत्ता । एवमविगए, सागरदचस्स गिहे, तरण से सागरए जिणदत्त एव वासी - अवि आइ अह
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy