SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ ममगारधर्मामृतांषणी री०म० १६ सुकुमारिफाचरितवर्णनम् २०१ पलंघचीरियापत्तेह वा सत्तिअग्गेइ वा कोतग्गेइ वा तोमरग्गेइ वा भिंडिमालग्गेइ वा सूचिकलावएइ या विच्छुयडकेड वा कविकन्ट्रइ वा इगालेइ वा मुम्मुरेइ वा अच्चीइ वा जालेड वा आलाएइ पा सुद्धागणीइ वा भवेयास्वेसिया ?, नो इणढे समहे, करपत्रमिति वा क्षुरपत्रमिति वा कदम्वचीरिकापत्रमिति वा शक्त्यग्रमिति वा कुन्ताग्रमिति वा तोमराग्रमिति वा भिन्दिपालयनमिति वा विस्दश इति वा फपिकच्छुरिति वा अङ्गार इति वा मुर्मुर इति वा अचिरिति वा ज्वालेति वा, अलातमिति वाशुद्धाग्निरिति या भवेदेतद्रूप -स्यात् १, नायमर्थः समर्थ, इति । तत्र करपत्रक क्रकचं 'करवत् ' इति प्रसिद्ध क्षुरपनम्' उस्तरा' इति प्रसिद्धम् , कदम्पची. रिकापत्रम्-पदम्पचीरिका-तृणविशेप , अम्या अग्रभागोऽतितीक्ष्णो भवति तस्य पत्र, गक्तिा शस्त्रविशेपः-निशुल वा तस्या अग्रभागः स्व कुन्तः 'भाला' इति मसिद्ध शस्त्रविशेषः, तदग्रभागः, तोमरः बाग विशेषस्तदग्रभाग', मिन्दिपाला शस्त्रविशेषः सूचीकलाप सूचीसमूहस्तस्याग्रभागः, वृश्चिकदशा-वृश्चिक कण्टका, कपिकच्छुः-खर्चकारी बनस्पतिविशेषः, अङ्गारस-यालारहितोऽग्नि , मुर्मुर' अग्निपत्तेह वा, सत्ति अग्गेडवा कोतग्गेइवा तोमरग्गेइ वा, भिडिमालग्गे चा सूचिकलावएडवा विच्छुय डकेड वा कवि कच्छूइया इगालेइ वा मुम्मुरेइ वो अच्चोइ वा जालेइ वा आलाइ वा सुद्धागणीह वा भवेयारू वेषिया ? नो इणटे सम?) कर पत्र-कर वत, सुर पत्र-उस्तरा कदम्पचीरिका पत्र छुरिया घास-जिसका अग्रभाग अधिक तीक्ष्ण होतो है शक्ति-अग्र -शक्ति-विशूल अथवा आयुधविशेप का अग्रभाग कुन्ताग्र भाले की नोफ तोमराग्र-वाण की अनी भिन्दिपाल-शस्त्र विशेप-का अग्रभागसूची कलापका अग्रभाग-बिच्छु का डक कपिकच्छु-करेच-जिसके स्पर्श होनेपर खुजली आती है-ज्वाला रहित अग्नि, मुर्मुर-अग्निकमिश्रित तोमरग्गेइ वा, भिडिमालग्गे वा सूचिकलावएड या पिच्छुय डकेइ वा, विकच्छुइ वा इगालेइ वा, मुम्मुरेइ वा अच्चोइ वा जालेइ वा, आलाइ वा सुद्धागणीइ या भवेयारूवे सिया ? नो इणद्वे समढे) કરપત્ર-કરવત, સુરપત્ર - અસ્ત્રો, કદ બચરિકા પત્ર-શુરિકા કે જેને અગ્રભાગ એકદમ તીર્ણ હોય છે, શકિત-અગ્ર-શકિત, -ત્રિશૂળ અથવા આયુધ વિશેષને અગ્રભાગ, કુતાગ્ર–ભાલાની અણી, મરાતીરની અણ, ત્રિદિવાલવિશેષને અગ્રભાગ, સૂચકલાપને અગ્રભાગ, વન ડખ, કવિછુ-કવચજેના સ્પર્શથી ખજવાળ આવે છે, જવાળા રહિત અગ્નિ, મુર્મર-અશિણ મિશ્રિત ભરમ, અચિં–લાકડાઓથી સળગતી વાળા, જવાળા-લાકડા વગરની
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy