SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ - - - - - - अमगारधर्मामृतवाणी टी० ० १६ सुफुमारिकाचरितवर्णनम् वाहस्तेषा कौटुम्बिकानामन्तिके एतमर्थ श्रुत्वा यत्रैव स्वक्र गृह तत्रैवोपागच्छति, उपागत्य स्नातो यावद् मित्रज्ञातिपरिटतश्चम्पाया नगर्या मध्ये भूत्वा यत्रैव सागरदत्तस्य गृह तत्रयोपागच्छति, ततस्तदनन्तरम् सागरदत्तः सर्थवाह खलु जिनदत्त सार्यवाहम् एजमानम् आगच्छन्त पश्यन्ति, दृष्ट्वाऽऽसनादुत्तिष्ठति, उत्थाय 'आम गेणं उपणिमंतेइ ' आसनेनोपनिमन्त्रयति आसन उपवेशनाथ प्रार्थयति, उपनि मन्न्य, आसनोपर्युपवेशनानन्तरम् ,आस्सस्थ-मार्गश्रमापगमात् श्रान्तिरहित, विस्वस्थ-विशेपतो विश्रान्तिमुपगतं, मुखासनवरगत-सुखेन विशिष्टासनोपविष्ट, ते अतिए एयमह सोच्चा जेणेच सए गिहे तेणेव उवागच्छह उवागच्छित्ता यहाए, जाव मित्तणाइपरिघुडे चंपाए जेणेव मागरदत्तस्स गिहे तेणेव उवागच्छा, तएणं सागरदत्ते सस्थवाहे जिणदत्त सत्यवाह एज्जमाणं पासइ, पासित्ता आसणाओ अम्भुइ, अन्भुद्वित्ता आसणेणं उवणिमतेइ उवणिमत्तित्ता आसत्य सुहासणवरगय एव चयासी) जिनदत्त सार्थवाहने उन कौटुम्बिक पुरुपो के मुख से जप इस अर्थ को सुना तो सुनकर वह पहिले अपने घर गया-वहां जा कर उसने स्नान किया। यावत् फिर वह अपने मित्र, जाति आदि परिजनों के साधर चपानगरी के बीच से हो कर जहां सागरदत्त का घर या वहा पहुँचा-सागरदत्तने ज्यों ही अपने घर पर आते हए जिनदत्त सार्यवाहको देखा तो वह जल्दीसे अपने स्थान से उठा-और उठकर " आप यहा पैठिये। इस प्रकार उनसे कहने लगा जब वे यथोचित स्थान पर बैठ चुके और आस्व (तएण से निणदत्ते सत्यवाहे तेसि कोड वियाण अतिए एयमट्ट सोच्चाजेणेव सए गिहे तेणेव उवागच्छइ, नागच्छित्ता हाए, जाव मित्तणाइ परिखुडे पाए. जेणेव सागरदत्तस्स गिहे तेणेव उवागच्छइ, तएण सागरदत्ते सत्यवाहे, जिणदत्त सत्थवाह एज्जमाण पासइ, पासित्ता आसणाओ अन्भुटेइ, अम्भुद्वित्ता आसण उवणिमतेइ उवणिमतित्ता आसत्य पीसत्थ सुहासणवरगय एव वयासी) જનદત્ત સાર્થવાહે તે કૌટુંબિક પુરૂના મુખથી આ વાત સાભળીને સૌ પહેલા તેઓ પિતાને ઘેર ગયા ત્યાં પહોંચીને તેમણે નાન કર્યું યાવત પછી તે પિતાના મિત્ર, જ્ઞાતિ વગેરે પન્જિનોની સાથે ચપા નગરીની વચ્ચે થઈને જ્યાં સાગરદત્તનું ઘર હતું ત્યાં પહોચ્યા સાગર દત્ત જીનદત્ત સાર્થવાહને પિતાને ઘેર આવતા જોઈને ત્વરાથી તે પિતાના આસન ઉપરથી ઊભો થઈ ગયે અને ઊભે થઇને “તમે અહીં બેસે” maina
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy