SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ अगारधर्मामृतवदिणो टोका भ० १६ धर्मरुच्यनगारचरितवर्णनम् १६१ शब्दयित्ना, एच = वक्ष्यमाणप्रकारेण, जवादिपुः उक्तवन्तः एव सल हे देनानुपियाः ! धर्मरुचिरनगारो मासक्षमणपारण के शारदिकस्य तिक्त दुस्तुम्बकस्य यावत् - स्नेहावगाढस्य 'णिसिरणट्टयाए ' निसृजनार्थं पहिर्निर्गतश्चिरगतः तस्मिन् गते सति बहुतरः रालो व्यतीत इत्यर्थः । तत्-वस्माद् गच्छत खलु यूयं हे देवानुप्रियाः ! धर्मरुचेरनगारस्य सर्वत' समन्ताद् मार्गणगवेपण = सम्यगन्वेषण कुरुत । तत खलु ते श्रमणा निर्ग्रन्या यावत् प्रविष्यन्ति=तथा करिष्यामीत्युक्त्वा तामाज्ञां स्वीकुर्वन्ति, प्रतिश्रुत्य धर्मघोषाणां स्वनिगणामन्तिकात् प्रतिनिष्क्रामन्ति, प्रतिनि बयासी एव सलु देवाणुप्पिया ! वम्मरई अणगारे मासखमणपारण गति साहस जाव गाढस्स णिमिरणहपाए चहिया निग्गए-चिरगए, त गच्छरण तुम्भे देवाणुप्पिया ! धम्मरुइयस्स अणगास्स सव्वओ समता गवेसण करेह ) भ्रमण निर्ग्रन्थो को बुलाया | बुलाकर उनोने ऐसा कहा - हे देवानुप्रियो ! धर्मरुचि अनगार आन मासखनण की पारणा के दिन शारदिक तिक्त कवी तुनडी का यहु सभार सभृत शाक कि जिसके ऊपर घृत तैर रहा या लाये थे - मैने उसे परिष्ठापन के लिये उन्हें आज्ञा दिया सो वे उसे परिष्टापन करने के लिये यहां से बाहिर चले गये गये उन्हें बहुत देर हो गई वे अभीतक नही आये इसलिये हे देवानुप्रियो । तुम लोग जाओ और वर्मरुचि अनोगार की सन तरफ चारों दिशाओं मे मार्गणा एव गवेषणा करो । ( नरण ते समणा निगवा जाव पडिसुणेति, पडि सुणित्ता धम्मघोसण ( समणे निग्गथे सदादेति सदावित्ता एन क्यासी ऍन खलु देवाणुपिया 1 धम्मखई जणगार मामखमणपारणगसि सालइयस्स जान गाहस्स णिसिरणट्टयाए चहिया निग्गयाए-चिरगए, त गच्छद ण तुभे देवाणुपिया | धम्मरुइस्म अणुगारस्स सनओ समता मग्गणगवेसथ करेह ) 1 શ્રમણ નિ થાને લાવ્વા એકલાવીને તેમને આ પ્રમાણે કહ્યું-જે હું દેવાનુપ્રિયા ! ધર્મચિ અનગાર આજે માસ ખમણુની પાણાના દિવસે શાર દિક તિકત કડવી તૂબડીનુ સરસ વધારેલુ ઉપર ઘી તરતું નાક આહાર માટે લાળ્યા હતા તેઓને મૈ પ્રતિષ્ઠાપાનની આજ્ઞા આપી છે, તેએ પરિક્ષાપન માટે અહીંથી મહાર ગયા છે તેઓને ખહાર ગયાને બહુ જ વખત થયા છે, હજી તેએ આવ્યા નથી એથી હે દેવાનુપ્રિયા । તમે લેકે જાઓ અને ધચિ અનગારની ચેામેર રાણા તેમજ ગવેષણા કરૉ (तरण ते समणा निग्गथा जान पटिगुणेति, परिसुणित्ता धम्मघोसाण का २१ '
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy