SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ १४. शातायात निएजति-परिष्ठापयति । ततः ग नगार' 'आपनर' यथा पर्याप्तम्-उदरपूर्तये पूर्णमेतद् इति कन्या इति मनसि विमान्य, नागश्रिया प्रामग्या गृहात् प्रतिनिष्कामति-निर्गति प्रतिनिधम्प पम्पायानगर्या मपम ऐन प्रति निष्काम्यति प्रतिनि कम्य यीन मुभूमिभागापान नमैत्रोपाग उति, उपागत्य धर्म घोपस्य स्यविरस्य 'अदरसामन्ते नातिदरे नातिममीपे, मनपान पडिलेहे प्रति लेखयति मतिलेरय गनपान गरतले पात्र म्ला मतिदर्शयति। नतासलु ते धर्मोपाः स्थविरास्तस्य शारदिकस्य विक्तागुम्बाम्य यारत् स्नेहारगादम्य गावेनाऽमि भूतासन्तस्तस्माच्छारदिकाद् यापद् स्नेहारगाढादेक विन्दुक गृहीत्वा करतले कृत्वा आस्वादयति । तिक्तक क्षार पटुकम् अग्वाद्यमभोज्य विपभूत जावा धर्मजाकर उसने उत्त शारदिक कहयी तुपडी का या सभार सभृत एव स्नेहावगाढ शाक धर्मरचि अनागार के पात्र में सप का सर डाल दिया (तएण सेधम्मरुइ अणगारे अहापज्जत्तमित्तिकहहु णागसिरीए माहणीए गिहाओ पडिनिक्खमइ ) इसके पाद वे धर्मरुचि अनगार " यह उदर पूर्ति के लिये पर्याप्त है" ऐसा मन में समझ कर नागश्री ब्राह्मणी के घर से बाहर निकले पडिस्रािमित्ता चपाए नयरीए मज्झ मझेण पडिनिक्खमइ, जेणेच सुभूमिभागे उज्जाणे - तेणेव उवागच्छइ, उवागछित्तो धम्मघोसस्स अदुरसामते अन्नपोण पडिलेहेइ, पडिले हित्ता अपणपाण करयललि पन्दिसेइ, तण्ण से धम्मघोसा येरा तस्स सालइस्स जाव नेहावगाढस्त गधेण अभिभूया समाणा ताओ साल इयाओ जाव नेहावगाढाओ एग बिंदुग गहाय करयलसि आसाएइ) - ત્યાં જઈને તેણે તે શારદિક કડવી તુ બડીનું ખૂબ જ સરસ રીતે વઘા રેલુ તેમજ ઘી તરતુ શાક લઈ આવી અને ત્યારપછી ધર્મચિ અનગારના પાત્રમાં બધુ નાખી દીધુ (तएण धम्मरूई अणगारे अहापज्जत्तमित्ति क्टु णागसिरीए महिणीए गिहाओ पडिनिक्खमई) ત્યારપછી તે ધર્મરુચિ અનગાર છે આ ઉદર પિષણ માટે પર્યાપ્ત છે” એવું જાણીને નાગશ્રી બ્રાહ્મણના ઘેરથી બહાર નીકળ્યા (पडिनिवखमित्ता चपाए नयरीए मल्झ मज्झेण पडिनिक्खमइ, जेणेव सुभूमि भागे उज्जाणे-तेणेव उवागन्छ, आगच्छित्ता धम्मघोसस्स अदरसामते अन्न पाण पडिलेहेइ, पडिलेहिता अण्णपाण करयलसि पडिदसइ, तएण से धम्म• घोसायेरा तस्स सालइस्स जाब नेहावगाढस्स गधेणं अभिभूया समाणा तओ सालइयाओ जाव नेहावगादाभो एग बिंदुग गहाय
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy