________________
श्रानाधर्मकथा
अभिभूया समाणा तओ सालइयाओ जाव नेहावगाढाओ एगं बिंदुर्ण गहाय करयलसि आसाएइ । तित्तगं सार कडुयं अखज्जं अभोज्जं निसभूयं जाणित्ता धम्मरुइ अणगार एवं वयासी - जइणं तुमं देवाणुपिया ! एव सालक्ष्य जाव नेहावगाढ आहारेसि तो णं तुमं अकाले चेन जीवियाओ ववरोविज्जसि, तं मा ण तुम देवाणुप्पिया ! इमं सालइय जाव आहारेहि, माणं तुमं अकाले चेव जीवियाओ वत्ररोविज्जेहि त गच्छ णं तुम देवाणुप्पिया ! इम सालइय एगंतमणावाए अच्चित्ते थडिले परिवेहि परिवित्ता अन्न फासुय एसणिज्ज असणंपाण खाइम साइम पडिगहित्ता आहारं आहारेहि ॥ सू० २ ॥
१४४
टीका- ' तेण कालेन ' इत्यादि । तस्मिन् काले तस्मिन् समये धर्मघोषा नाम स्थविरा यावत् परिवारा. - बहुसाधुपरिवारेण सहिता येनैव चम्पा नाम नगरी, यत्रैव सुभूमिभागमुद्यान वोमोपागच्छन्ति, अत्र 'धर्मयोपा' इति बहु चचनमादरार्थं प्रयुक्तम्, उपागत्य यथा प्रतिरूप यावत् - अवगहमवगृह्य स यमेन
तेण कालेन तेण समएण इत्यदि ॥
टीकार्थ-( तेण कालेन तेण समरण) उस काल और उस समय में (धम्म ऐसा नाम थेरा जाव बहुपरिवारा जेणेव चपा नाम नयरी जेणेव सुभूमिभागे उज्जाणे तेणेव उवागच्छ, उवागाच्छित्ता अहापडिरूव जाव विहरति-परिसा निग्गया, धम्मो कहिओ परिसा पडिगया-तरण तेर्सि धम्मघोसाण थेराण अतेवासी घम्मरुई नाम अणगारे ओराले
( ते ण कालेन तेण समएण ) इत्यादि ।
टीअर्थ - ( तेण कालेन वेण समएण ) ते अजे भने ते समये ( धम्मघोसा नाम धेरा जान बहुपरिवारा जेणेन चपा नाम भूमिभागे उज्जाणे तेणेन आगच्छा, उनागच्छित्ता अहापडि परिसा निग्गया, धम्मो कहिओ, परिसापडिया, पण तेर्सि
नयरी जेणेब जान विहरति राण
་
*