SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ तापमेण्या अभिभूया समाणा तओ सालइयाओ जाव नेहावगाढाओ एग बिंदुर्ण गहाय करयलासि आमापइ । तित्तगं सारं कडुय अखज्जं अभोज्जं विसभूयं जाणिता धम्मस्इ अणगारं एवं क्यासी-जइणं तुमं देवाणुपिया! एच सालइय जाव नेहावगाढ आहारेसि तो गं तुम अकाले चेव जीवियाओ ववरोविज्जसि, त मा णं तुमं देवाणुप्पिया ! इमं सालइयं जाव आहारेहि, मा णं तुम अकाले चेव जीवियाओ ववरोविज्जेहि, त गच्छ णं तुम देवाणुप्पिया! इमं सालइयं एगंतमणावाए अच्चित्ते थडिले परिष्वेहि परिदृवित्ता अन्न फासुय एसणिज्ज असणंपाण खाइमं साइमं पडिगहिता आहार आहारेहि ॥ सू० २ ॥ टीका-'तेण कालेण' इत्यादि । तस्मिन् काले तस्मिन् समये धर्मघोषा नाम स्थविग यावत्-बहुपरिमारा.-पहुसाधुपरिवारेण सहिता यर चम्पा नाम नगरी, यौव सुभूमिभागमुद्यान तोवोपागच्छन्ति, अत्र 'धर्मघोपा' इति बहुवचनमादरार्थ प्रयुक्तम् , उपागत्य यथा प्रतिरूप यावन्-अवगहमवगृह्य स यमेन तेण कालेण तेण समएण इयदि ॥ टीकार्य-( तेण कालेण तेण समएण) उस काल और उस समय में (धम्म बोसा नाम थेरा जाव पहपरिवारा जेणेव चपा नाम नयरी जेणेव सुभूमिभागे उज्जाणे तेणेय उवागच्छद, उवागाच्छित्ता अहापडिरूव जाव विहरति-परिमा निग्गया, धम्मो कहिओ परिसा पडिगया-तएण तेसिं धम्मघोसाण थेराण अतेवाप्ती धम्मरूई नाम अणगारे ओराले ( ते ण कालेण तेण समएणं ) इत्यादि । E -( तेण कालेण तेण समएण) a णे मने त सभये (धम्मघोप्सा नाम येरा जार वहुपरिवारा जेणेर चपा नाम नयरी जेणेच सुभूमिमागे उजाणे तेणेव उवागन्छ, उवागच्छिता अहापडिरूव जाप विहरति परिसा निग्गया, धम्मो कहिओ, परिसापडिगया, वएण तेर्सिस थेराण
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy