SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ भनगारप्रमामृतवपिणी टीका म० १५ नन्दिफलस्वरूपनिरूपणम् पति, मोजयित्वा आपुच्छइ ' आपन्छति--विदेशगमनार्थमाज्ञा प्रार्थयति, आपु. उप-आज्ञा प्राप्य शकटीशाक्ट योजयति, योजयत्या चम्पा नगरीतो निर्ग छति=निस्सरति, निर्गत्य चरकान् यावत् गृहस्थांश्च साई गृहीत्वा 'नाइविप्पगिठेहि' नातिविपकृष्टेपु-नातिरेषु यथोचितेषु' अद्धाणेहि' अध्वसु-मार्गेषु 'वसमाणे २' वसन्-वसन स्थाने स्थाने निवास कुर्वन् 'सुहेहिं ' शुभैः प्रशस्तै. ' वसहिपायरासेहि' वसतिप्रातराशेः = निवासस्थाने प्रातःकालीनलघुभोजन सह अगजनपदस्य-अगदेशस्य मय-मध्येन यौव देमग ' देशाग्य अङ्गदेशसीमा वर्तते तत्रयोपागच्छति, उपागत्य शरटीशारट मोचयति, मोचयित्वा 'सत्यनिवेस' सायनिवेश करोति, कृत्वा कौटुम्पिकपुरुपान् शब्दयति-आध्यति शब्दयित्वाआय एनमनादी-" हे देवानुपियाः ! यूय खलु मम सार्थनिवेशे महता-महता शन्देन-उच्चस्वरेण उद्घोपयन्ता-सन्तः एवम्यक्ष्यमाणप्रकारेण बदत-कथयत-- धुका-तर उसने अपने मित्र, ज्ञाति आदि परिजनोको आमत्रित किया। आमत्रित करके फिर उन सबको उसने उस चतुर्विध आहारको भोजन कराया भोजन कराके फिर उन सबसे परदेश गमन करने की उसने आज्ञा मांगी। आजाप्राप्त करके उसने गाडी और गाड़ों को जुनवाया जुतवा कर फिर वह चपा नगरी से बाहिर निकला। चरकादि गृहस्थ पर्यन्त समस्त जन को अपने साथ में ले लिया-(निग्गचित्ता चरगाय जाव गिरत्थाय सद्धिं घेतण णाइविप्पगिटेहिं अद्वाणेणि समाणेर सुहेहिं वसहिपायरासेहि अग जणवय मज्झ मज्झेण जेणेव देमर्ग तेणेव उवागच्छद, उचागच्छित्ता मगडीसागड मोयावेह मोयावित्ता सत्यणिवेस करेड करित्ता कोडचियपुरिसे सद्दावेइ सहवित्ती एवं वयासी - तुम्भेण देवाणुप्पिया ! मम सत्यनिवेससि मया २ આહારે તૈયાર થઈ ગયા ત્યારે તેણે પિતાના મિત્ર, જ્ઞાતિ વગેરે પન્જિનને આમત્રિત કર્યા આમ ત્રિત કરીને તેણે બધાને ચારે જાતના આહારે જમાડ્યા ત્યાર પછી તેણે સૌની પાસેથી પરદેશ જવાની આજ્ઞા માગી આમ તેણે બધાની પાસેથી આજ્ઞા મેળવીને ગાડી તેમજ ગાડાઓ જોતરાવ્યા અને ત્યાર પછી તે ચ પ નગરી થી બહાર નીકળે તેણે ઉગાનમા રાહ જોનારા બધા ચરક ગૃહસ્થ વગેરે માણસને પણ સાથે લઈ લીધા હતા (निग्गन्छित्ता चरगाय जाय गिहत्था य सद्धिं घेत्तुग णादपिप्पगि?हिं अद्धार्णहि वसमाणे २ सुहेहि वसहिपायरासे हिं अग जणवय मज्झ मज्झेण जर्णव देसग्ग तेणेव उपागच्छद, उवागन्छित्ता सगडीसागड मोयावेइ, मोयावित्ता मशग - रिचा कौडु वियपुरिसे सदावेइ, सदाविचा
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy