SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ মাসামগঞ্জ सेणाए जेणेव पमयवणे उज्जाणे जेणेव तेतलिपुत्तं तेणव उवागच्छइ उवागच्छित्ता तेतलिपुत्ते अणगार वदड नमंसह वंदित्ता नमसित्ता एयमट्ट विणएण भुज्जोर खामेइ, नच्चासन्ने जाव पज्जुवासई । तएणसे तेतलिपुत्ते अणगारे कणगञ्झयस्म रन्नो तीसे य महइमहालयाए०धम्म परिकहेइ। तर्पणं से कणगज्झए राया तेतलिपुत्तस्स केवलिस्स अंतिए धम्म सोच्चा णिसम्म, पचाणुव्वडयं सत्तसिम्खावइयं सावगधम्म पडिवज्जइ, पडिवज्जित्ता समणोवासए जाए जात्र अहिगये जीवाजीवे । तएणं तेतलिपुत्ते केवली वहणि वासाइ कैलिपरियाग पाउणित्ता जावं सिद्धे । एव खलु जंबू । समणेणं भगवयां महावीरेणं जाव सपत्तेणं चोदसमस्स fणायज्झयणस्स अयमहे पण्णत्ते तिमि ॥ सू० १३ ॥ - ॥चउद्दस अज्झयणं समतं ॥ टीका-'तएण' इत्यादि । तत खलु तेतलिपुरे नगरे 'अहासनिहिऐहि' यथा सनिहितैः आसन्न. ' वाणमतरेहि ' वाणव्यन्तरे. देवै देवीमिश्च देवदुन्दुभय समाहिता कोशे देवैः देवोभिश्च देवदुन्दुभयो वादिता इत्यर्थ , दंसद्धपण्णे कुसुमे निवाडिए' दर्शावणे कुसुम निपातितम् , अत्र जाति विवक्षायामेकवचनम् , , 'तएण तेतलिपुरे नयरे ' इत्यादि ॥ टीकार्थ- (तएण) इसके बाद (तेतलिपुरे नयरे तेतलिपुर नगरमें (अहासनिहिएहिं वाणमतरेहिं देवेहिं देवीहिय देवदुदुभीओममायाओं, दसवन्ने कुसुमे निवाडिए, दिव्ये देवगीयगधचनिनाए करें यावि 'तएण तेतलिपुरे नयरे' इत्यादि21-(सएण ) त्यार पछी ( तेतलिपुरे नयरे ) aalaपुर नगरमा हा संनिहिहिं वागमतरेहिं देवहिं देवीडिय देवदु दुभीभो समाहयात्री. दसवन्ने कुसुमे निवाडिए, दिव्वे देवगौयगंधचनिनीए कए ।
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy