SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतयषिणी टी० अ० १४ तेतलिपुत्रप्रधानचरितवर्णनम ११ वान् । अनन्तरं मासिक्या सलेखनया कालमासे काल कृत्वा ' महामुक्के कप्पे' महाशुक्रे कल्पे-सप्तमे देवलोके ' देने' देव -देवत्वेनोत्पन्न । ततः खलु अह तस्माद् देवलोकात् ' आयुक्खएण : ' आयुः क्षयेग ३-आयुभवस्थिति सयानन्तरम् इहैव तेतलिपुरे तेतलेरमात्यस्य भद्राया माया 'दारगत्ताए ' दारकन्वेन= पुनतया ' पच्चायाए ' प्रत्यायात उत्पन्नः, तत्-तस्मात् श्रेयः खलु मम पूर्वदृष्टानि-पूर्वभवपालितानि 'महत्ययाड' महानतानि पञ्चमहानतानि स्वयमेव उपसंपद्य विहर्तुम् , एव सप्रेसते समेत्य स्वयमेव महाव्रतानि आरोहनि स्पीकरोति, मारुह्य, या प्रमदवनम् उद्यान तोर उपागच्छति, उपागत्य असोगवरपायवासाणि सामन्नपरियाय० मासियाए मलेरणाए महातुक्के कप्पे देवेतएण अह ताओ देवलोयाओ ओयुस्वागण ३ इव तेतलिपुरे तेतलि स्स अमच्चस्स भद्दारा भारिपा दारगत्ताए पच्चाया) वहां मेने - विरों के पाम मुडित होकर दीक्षा धारण की थी और ग्यारह अगों को अध्ययन कर विशिष्ट तपस्या की थी अन्त में अनेक वर्षांतक श्रामण्य पर्यायंका पालन कर एक मासकी सलेखना धारण कर में काल अवमर काल कर सातवा मराशुक्र करपमेदवकी पर्यायसे उत्पन्न हो गया। वहीं की आयुष्य स्थिति भवस्थिति स्थितिके क्षयके अनन्तर में वहांसे चलकर इस तेतलिपुर में तेतलि अमात्य के यहा भद्रा भार्या की कुक्षि से पुत्र रूप में अवतरित हुआ। (त सेय खलु मम पुचदिहाइ महवाइ सयं मेव उवसपज्जित्ताण वितरित्तए-एव सपेहेइ, सपेरित्ता सयमेव मन्च याइ आमहेह, आरुहिता जेणेक पमयवणे उजाणे तेणे उवागच्छ, सामनपरियाय० मासियाए सलेहणाए महासुक्के कप्पे देवे-तएण अह तामओ देवलोयाओ आयु वएण ३ इहेब तेतलिपुरे तेतलिस्स अमचस्स भदाए भारियाए दारगत्ताए पञ्चायाए) ત્યા મે મુડિત થઈને સ્થવિરોની પાસેથી દીક્ષા ધારણ કરી હતી અને અગિયાર અગોનું અધ્યયન કરીને વિશિષ્ટ તપસ્યા કરી હતી જેવટે ઘણુ વર્ષે સુધી ગ્રામર્થ્ય પર્યાયનું પાલન કરીને એક મહિનાની સલેખન ધારણ કરી અને ત્યાર પછી કાળ અવસરે કાળ કરીને માતા મહા શુક કપમા દેવ ના પર્યાયથી હું જન્મ પામ્યા ત્યાની ભવસ્થિતિ ૩ (ત્રણ) ના ક્ષય થવા બદલ હુ ત્યાથી આવીને આ તેતલિપુરમાં તેતલિ અમાત્યને ત્યા ભદ્રા ભાર્યાના ગર્ભથી પત્ર રૂપમાં જન્મ પામ્ય (त सेय खलु मम पुनदिदाइ महन्तयार सयमेव उपमपन्जिताण विटगि एव सपेहेइ, सपेहित्ता सयमेव महब्धयाइ आम्हेइ, आर हित्ता जेणेव पमयवणे
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy