SearchBrowseAboutContactDonate
Page Preview
Page 1195
Loading...
Download File
Download File
Page Text
________________ गारधर्मामृतपणी टीका २० २६० ५ कमलादिदेवीना चरित्रवर्णनम् ८२९ भणितव्या=अग्रमहिष्यो वक्तव्या यावत् महाघोपस्य । महानोपेन्द्रस्य । निक्षेपकश्चतुर्थवर्गस्य ॥ स्रु०९ ॥ ॥ इति धर्मकवाना चतुर्थी वर्ग समाप्तः ॥ ४ ॥ अथ पञ्चमो वर्गः मारभ्यते पचमग्गस्स ' इत्यादि । मूलम् - पंचमग्गस्स उक्खेवओ, एव खलु जव । जात्र वत्तीसं अज्झयणा पण्णत्ता, तजहा- कमला? कमलप्पभार चैव, उप्पला३ य सुदसणा४ । रुववई५ बहुरुवा६, सुरूवा७ सुभगावियट || १ || पुण्णा९ वहुपुत्तिया १० चेव, उत्तमा ११ तारयाविय१२ | पउमा १३ वसुमती१४ चैव, कणगा१५ कणगप्पभा१६ ॥२॥ वडेसा१७ केउमई १८ चैत्र, वइरसेणा १९ रइप्पिया२० । रोहिणी२१ नवमिया२२ चैत्र, हिरी२३ पुप्फवईइय २४ ॥३॥ भुयगा२५ भुयगवई २६ चेव, महाकच्छीSपराइया२८ | सुघोसा२९ विमला३० चैत्र, सुस्सरा३१ य सरसई ३२ ॥४॥ उक्खेवओ पढमज्झयणस्स, एव खलु जबू । तेणं कालेणं तेणं समएणं रायगिहे समोसरण जाव परिसा पज्जुवासइ, तेण कालेन तेण समएण कमलादेवी कमलाए रायहाणीए कमलवडेंसए भवणे कमलास सीहासणारी सेसं जहा कालीए तहेव वरं पुव्वभवे नागपुरे नयरे सहसब चाहिये । ये देविया भूतानद इन्द्र की तरह उत्तरीय इन्द्रो की भी अग्रमहिपिया है । और ये ही महाघोपेन्द्र की भी हैं। इस प्रकार यह चतुर्थ वर्ग का निक्षेपक ( स्वरूप ) है । ॥ चतुर्थवर्ग समाप्त ॥ (૬) રૂપપ્રભાનુ વણુન પણ સમજી લેવુ જોઈએ. આ બધી દેવીએ ભૂતાન દ ઈન્દ્રની જેમ ઉત્તરીય ઈન્દ્રોની પણ અગ્રમહિષીએ! ( પટરાણીઆ ) છે અને મહાઘાકેન્દ્રની પણ તેએજ પટરાણી છે આ પ્રમાણે આ ચેાથા વર્ગના નિક્ષેપક છે ચેાથે વર્ગ સમાસ
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy