SearchBrowseAboutContactDonate
Page Preview
Page 1127
Loading...
Download File
Download File
Page Text
________________ चनिगारधर्मामृतपिणी टीश ० २ ० १ अ० १ कालीदेवीवर्णनम् ७८७ भ्यनुज्ञाता सती पार्श्वम्याईतोऽतिके मुण्डामृत्या आगाराद् अनगारिता पवजितुम्= स्वीकर्त्तम् । मातापितरो कथयत.-यपामुख हे देगानुप्रिये ! यथा रोचते तथाकुरु किन्तु अस्मिन कार्य प्रतिवन्य-प्रमाद मा कुरु । ततः स्त्रपुच्या दीक्षानिश्चया नातर खलु स कालो गायापनिर्पिपुलम् अशनम् ४ अशनादि चतुर्विधमाहारम् उपस्कारयति, उपस्कार्य मिरजातिनिरस्वजनसम्बन्धिपरिजनम् आमन्त्रयति, आमन्त्र्य ततः पश्चात् स्नातः यापन विपुलेन पुपालगन्धमाल्पालङ्कारेण सत्कृत्य सम्मान्य तस्यैर मिज्ञातिनिज स्वजनसम्पन्धिपरिजनम्य पुरता अग्रे कालिका दारिका श्वेतपीतैः रजतमुवर्णमयै कलौ' स्नपयति, स्नपयित्वा सर्मालङ्कारविभू पिता करोति, कृत्वा पुरुषमहसपाहिनिका शिविका दृरोहयवि आरोहयति, द्रोह्य मित्रज्ञातिनिजस्वजनसम्पन्धिपरिजनेन सार्द्ध सपरिवृतः सद्धर्या यावत्-चाद्य के भय से उद्विग्न होकर जन्ममरण से भयभीत हो चुकी हूँ-अतः मै चाहती है कि मैं आप से आज्ञा प्राप्त कर उन अहत पार्वनाथ प्रभु के समीप मुडित होकर अगारावस्था से अनगारावस्था स्वीकार कर लू । इस प्रकार अपनी काली दारिका की बात सुनकर माता पिता ने उससे कहा-(अहाप्सुर देवाणुपिया! मा पडिवध करेह, तएण से काले गाहा वई विपुल असण ४ उवक्खडावेइ, उवग्वडावित्ता मित्तणाइ णियग सयणसबधिपरियण आमतेइ आमनित्ता तओ पच्छा पहाए जाच विउलेण पुप्फवत्यगधमरलालकारेण सरकारेत्ता मम्माणेत्ता तस्सेव मित्तणाइणियगरायणसवधिरिजणस्स पुरओ कालिय दारिय सेया पीएहि कलसेटिं पहावेइ पहावित्ता सवालकारविमृसिय करेइ, करित्ता पुरिससहस्सवारिणीय सीय दुरोहेड, दुरोहित्ता मित्तणाइणियगसपण શ્રવણથી હુ આ સંસારના ભયથી ઉદ્વિગ્ન થઈને જન્મ-મરણથી ભયભીત થઈ ગઈ છું એથી મારી ઈચ્છા છે કે હું તમારી આજ્ઞા મેળવીને તે અહંત પાર્શ્વનાથ પ્રભુની પાસે મુડિત થઇને અગારાવસ્થા ત્યજીને અનગારાવસ્થા સ્વીકારી લઉ આ પ્રમાણે પિતાની કાલી દારિકાની વાત સાંભળીને માતાપિતાએ તેને કહ્યું – (अहासुह देवाणुप्पिया ! मा पडियर करेह, तएण से काले गाहाचई विपुल जसण ४ उपक्खडावेर, उपक्खडावित्ता मित्तणाइणियगसयणसवरिपरि यण आमतेइ आमनिता तओ पन्छाण्डाए जार पिपुलेण पुप्फरत्यग पमल्लालकारेणं सक्कारेत्ता सम्माणेत्ता तस्सेव मित्तणादणियगमयणसविपरिजणरस पुरनो कालिय दारिय सेयापीरहिं कलसेहिं हावेइ हारित्ता सवालकारविभूसिय करेइ, करिता
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy