SearchBrowseAboutContactDonate
Page Preview
Page 1125
Loading...
Download File
Download File
Page Text
________________ चनगारधर्मामृतावणी टीश यु० २ १० १ ० १ फालीदेवीवर्णनम् ७६७ भ्यनुज्ञाता सती पार्थम्याईतोऽतिके मुण्डागृत्वा आगाराद् अनगारिता पवजितुम्= स्वीकर्त्तम् । मातापितरौ कथयतः-ययामरस हे देशानुप्रिये ! यथा रोचते तथाकुरु किन्तु अस्मिन कार्ये प्रतिवन्य-प्रमाद मा कुरु । ततः पुत्र्या दीक्षानिश्चयान तर ग्वलु स कालो गायापनिर्विपुलम् अशनम् ४ अशनादि चतुर्विधमाहारम् उपस्कारयति, उपस्कार्य मित्रज्ञातिनिजस्वजनसम्पन्धिपरिजनम् आमन्त्रयति, आमन्त्र्य ततः पश्चात् स्नातः याइन् विपुलेन पुष्परगन्यमाल्यालङ्कारेण सत्कृत्य सम्मान्य तस्यैर मिनशातिनिज स्वजनसम्बन्धिपरिजनम्य पुरत: अंग्रे कालिका दारिका श्वेतपीतैः रजतमु वर्णमयै कलशै' स्नपयति, स्नपयित्या सर्मालङ्कारविभूपिता करोति, कृत्वा पुरुपमहपाहिनिका शिविका दूरोहयति आरोहयति, दरोद्य मित्रज्ञातिनिजकस्वजनसम्पन्धिपरिजनेन सार्द्ध सपरितः सर्ववर्था यानत्-पाध के भय से उद्विग्न होकर जन्ममरण से भयभीत हो चुकी हूँ-अतः मैं चाहती हूँ कि मैं आप से आजा प्राप्त कर उन अहेत पार्वनाय प्रभु के समीप मुडित होकर अगारावस्था से अनगारावस्था स्वीकार कर लू । इस प्रकार अपनी काली दारिका की बात सुनकर माता पिता ने उससे कता-(अहाह देवाणुप्पिया! मा पडियध करेह, तरण से काले गाता वई विपुल असण ४ उचक्खडावेइ, उवरखडावित्ता मित्तणाइ णियग सयणसपधिपरियण आमतेइ आमनित्ता तओ पच्छा पहाए जाय चिउलेण पुप्फवत्यगधमरलालकारेण सरकारेत्ता मम्माणेत्ता तस्सेव मित्तणाइणियगसयणसवधिरिजणस्त पुरओ कालिय दारिय सेया पीएदि कलसेहिं पहावेइ पहावित्ता सवालकारविभूसिय करेइ, करित्ता पुरिससहस्सवारिणीय सीय दुरोहेड, दुरोहित्ता मित्तणाइणियगसयण શ્રવણથી હુ આ સંસારના ભયથી ઉદ્વિગ્ન થઈને જન્મ-મરણથી ભયભીત થઈ ગઈ છું એવી મારી ઈચ્છા છે કે હું તમારી આજ્ઞા મેળવીને તે અહંત પાર્શ્વનાથ પ્રભુની પાસે મુડિત થઇને અગારાવસ્થા ત્યજીને અનગારાવસ્થા સ્વીકારી લઉ આ પ્રમાણે પિતાની કાલી દારિકાની વાત સાંભળીને માતાપિતાએ તેને કહ્યું – (अहामुह देवाणुप्पिया । मा पडिस रेह, तएग से काले गाहाई विपुल असणं ४ उपखडावेर, उबावडावित्ता मित्तणाइणियगमयणसनधिपरि यण आमतेइ आमतित्तातओ पछाण्डाए जान पिपुलेण पुप्फरत्यगमल्लालकारेणे सक्कारेत्ता सम्माणेत्ता तस्सेव मित्तणादणियगमयणसनधिपरिजणरस पुरनो कालिय दारिय सेयापीरहिं कलसेहि व्हावेइ हाचित्ता सवालमारविभूसिय करेइ, करिता
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy