SearchBrowseAboutContactDonate
Page Preview
Page 1123
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० श्रु० २६० १ ० १ कालीदेवीवर्णनम् ७८५ दानीयेन मुक्ता सती हृष्ट यावद् हृदया पार्श्वमर्हन्त वन्दते नमस्यति वन्दित्लॉ नमस्ता देव धार्मिक यानमार दुरोहति, दुरा पार्श्वस्याईत पुरुषादानीय स्यान्तिकाद् आम्रशालात् चैत्यात् प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य यंत्र अमलक्ल्पा नगरी तनैवोपागच्छति, उपागत्य आमलक्ल्पाया नगर्या मध्य- मध्येन यौन वाह्या उपस्थानशाला तत्रैवोपागच्छति, उपागत्य धार्मिक यानमवर स्थापयति, स्वापयित्वा वार्मिसद् यानमारात् प्रत्यवरोहति प्रत्यवरूह्य यव अम्मा पितरौ तत्रैवोपागच्छति, उपागत्य ' करतल० ' करतलपरिगृहीत मस्तकेऽञ्जलिं } दीक्षित होना चाहती हूँ। काली दारिका के इस अभिप्राय को सुनकरें प्रभुने उससे कहा देवानुप्रिये । यथासुखम् | इस प्रकार वह कॉली दारिका पुस्पादानीय उन अर्हत प्रभु पार्श्वनाथ से अनुमोदित होकर चित्त मे पहुत अधिक प्रसन्न हुई । उसने अर्हन्त पार्श्वनाथ प्रभु को वंदना नमस्कार किया और चदना नमस्कार करके वहा से आकर वह उसी अपने धार्मिक यान पर चढ गई चढकर वह फिर पुरुषादानीय, अत प्रभु पार्श्वनाथ के पास से और उस आम्रशालवन नामके उद्यान से बाहिर चली आई | बाहिर आकर वह जहा आमलकल्पा नगरी थी वहा पर आ गई । (उवागच्छित्ता आमलकप्पं णयरि मज्झ मज्झेणं जेणेव बाहिरिया उबट्टाणसाला - तेणेव जयगच्छद्द, उयोगच्छित्ता धम्मिय जाणपवर ठवेड, वित्ता धम्मियाओ जाणपवराओ पच्चोरुहेइ, पच्चोरुहित्ता जेणेव अम्मापियरो तेणेव उवागच्छंई, उवागच्छित्ता करें આપ દેવાનુપ્રિયની પાસે આવીને દીક્ષિત થવા ચાહુ છુ કાલી દારિકાના આ અભિપ્રાયને સાભળીને પ્રભુએ તેને કહ્યુ કે હે દેવાનુપ્રિયે ! ‘યથાસુખમ્ ' આ પ્રમાણે તે કાલી દારિકા પુરુષાદાનીય તે અર્હત પ્રભુ પાર્શ્વનાથ વડે અનુમે દિત થઈને ચિત્તમા ખૂબ જ પ્રસન્ન થઈ તેણે અહુત પાર્શ્વનાથ પ્રભુને વદના નમસ્કાર કર્યો અને વદા નમસ્કાર કરીને ત્યાથી આવીને તે તેજ પાતાના ધાર્મિક યાનમા એમી ગઇ અને એસીને તે પુરુષાદાનીય અર્હત પ્રભુ પાર્શ્વ નાથની પાસેથી અને તે આમ્રશાલ વત નામના ઉચાનથી બહાર આવી ગઈ બહાર આવીને તે જ્યા આમલકલ્પા નગરી હતી ત્યા આવી ગઈ ( उवागच्छिता आमलाप णयरिं मज्झ मज्झेण जेणेत्र बाहिरिया उपद्वाणसाला- तेणेन उपागच्छर, आगच्छिता धम्मिय जोगपवर ठवेइ, ठपिता धमि याओ जाणप्पराओ पच्चोरुहर, पच्चोरुहित्ता, जेणेत्र अम्मापियरी तेणेव उवागच्छ, उवागच्छित्ता करयल० एत्र वयासी एवं खलु अम्मयाओ ! मए पासस्स 32
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy