SearchBrowseAboutContactDonate
Page Preview
Page 1067
Loading...
Download File
Download File
Page Text
________________ ७५९ अनगारधर्मामृतवर्षिणी टी० ६ २ व १ अ १ द्वितीयनस्कस्योपक्रम श्रमणेन यावत्सम्प्राप्तेन धर्मकथाना दगवर्गाः प्रज्ञप्ताः, तद्यथा तानेव दर्शयति' चमरस्य चमरस्य = चमरेन्द्रस्य दाक्षिणात्यासुरकुमारेन्द्रस्य जमहिषीणा मोवर्ग १ | वल्म्सि' लिनाम्नः ' वरोयदिस्स ' पैरोचनेन्द्ररय-वि-विविध मकारैः रोचन्ते दीप्यन्ते दाक्षिणात्यासुरकुमारेभ्यो विशिष्टदीप्तिमत्वात् इति विरो चना त एन वैरोचना:- औदीन्यासुरकुमारास्ते पामिन्द्रः वैरोचनेन्द्रस्तस्य 'बहरोयणम्नो' वैरोचनराजस्य वैरोचनाधिपतेः जगमद्दिपीणा द्वितीयो वर्गः २ । अमुरेन्द्रवर्जिताना ' दाहिणिल्लाण' दाक्षिणात्याना = दक्षिणदिक्सम्बन्धिना भवनवासिनामिद्राणामग्रमहिपीणा तृतीयो वर्गः ३ । ' उपरिल्लाण' उत्तरीयाणामसु रेन्द्रवनिताना मानवासिना मित्राणामग्रमहिषीणा चतर्थो वर्ग. ४ । दाक्षिणात्याना वानव्यन्तराणामिन्द्राणामग्रमहिषीणा पञ्चमो वर्ग: ५ । उत्तरीयाणां वानव्यन्तरागामिन्द्राणामगमहिपीणा पष्ठो वर्गः ६ | चन्द्रस्याग्रमहिपीणा सप्तमो वर्गः ७ । स्वामी ने उनसे कहा- हे जबू ! सुनो यावत् मुक्तिस्थान को प्राप्त हुए श्रमण भगवान् महावीर ने धर्मश्याओं के दश वर्ग प्रज्ञस किये हैं- (त जहा ) वे इस प्रकार हैं- ( चमरस्स अग्गमहिसीणं पढमेवग्गे ? पलिस्स asefire asरोपणरन्नो अग्गमहिसीण घीओ वग्गो २ असुरिंदवजियाण वाहिणिल्लाण भवणवासीण इदाण अग्गमहिसीणं तडओ गो ३ उत्तरिल्लाण अमरिंदवज्जियाण भवणवासीण इदाण अग्गमहिसीण चत्यो वग्गो ४ दाहित्लिाण वाणमनराण-इदाण अग्गमहि सीण पचमो वग्गो, उत्तरित्लाग वाणमत्राण इदान अग्गमहिमीण उडो को ६, चटस्त अग्गमहिमीण सत्तमो वग्गो, सरस्म अग्गमहिसीण agar art Hearस जग्गमहिसोण णवमो वग्गो, ईमाणस्स अग्गम हिसीण दममो वग्गो) चमरेन्द्र की - दाक्षिणात्य असुरकुमारेन्द्र की - તેમને કહ્યુ કે હું જ મૂ | સાભળે ચાવત્ મુક્તિસ્થાનને પ્રાપ્ત કરી ચુકેલા श्रम लगवान महावीरे धर्मस्थाना दृश वर्गो न यो के ( तजदा ) તેઓ આ પ્રમાણે છે ( चमरस्त अग्गमहिसीण पढनग्गे लिस वहगेयस्मि वणरन्नो अगमहिसी ओग्गो २ सुरिंदरज्जियाण दाद्दिविगण भरणत्रामीण sate अग्गमहिमीण तडओ वग्गो ३, उत्तरिल्लाण जमुरिंदरज्जियाण भरणसीइदा अग्गमहिमीण चत्वो वग्गो ४ दाद्दिजिल्लाण वाणमाराणइदान अग्गमद्दिसीण पचमो वग्गो, उत्तरिल्ला वाणमवराण इराण जन्गमि सी छट्टो नग्गो ६, चस्स अग्गहिमीण सत्तमो वगो, सरस्म अग्गमहिसीण अनुमो बग्गो, सक्कस अग्गमहिमीण णयमो वग्गो, ईसाणस्स अग्गमहिसीण दसमो वग्गो)
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy