SearchBrowseAboutContactDonate
Page Preview
Page 1065
Loading...
Download File
Download File
Page Text
________________ - -- - - अनगारधर्मामृतर्पिणी टी० श्रु २ च १ अ १ द्वितीयश्रुतस्कंधस्योपम ७०७ नगारशतैः सार्द्ध सपरिहताः 'पुयाणुपुनि' पूर्वानुपूा -तीर्थङ्करपरम्परया 'चरमाणा' चरन्त -विहरन्तः ग्रामानुग्राम एकग्रामादव्यवधानेनान्य ग्रामम् 'दुइज्जमाणा' द्रवन्त:स्पृशन्त 'सुह सुहेण' सुख सुखेन-मुग्यपूर्वक यथावसरमित्यर्थः विहरन्तो यौव राजगृह नगर यत्रैव गुणशिलक चैत्य यावत्-सयमेन तपसा आत्मान भावयन्तो विहरन्ति । अत्र आदरार्थ बहुवचनम् । परिपन्निर्गता । धर्मः कथितः । परिषद् यस्या एवं दिशः प्रादुर्भूता तामेव दिश प्रतिगना । तस्मिन् काले तस्मिन् समये आर्यसुधर्मणोऽनगारस्यान्तेवासी आर्य जम्बूर्नामान ज्जमाणा सुहसुहेण विहरमाणा जेणेव रायगिहे णयरे जेणेव गुणसिलए चेहए जाव सजमेण तवसा अप्पाण भावेमाणा विहरति ) उस काल और उस समय में श्रमण भगवान महावीर के अतेवामी आर्य सुधर्मा नाम के स्थविर भगवत कि जो विशुद्ध मातृवशवाले थे विशुद्ध पितृ वशवाले थे, याग्त् बल, रूप, विनय, ज्ञान, दर्शन, चारित्र एव लाघव सपन्न थे, चौदहपूर्व के पाठी थे-मतिज्ञान, सूतज्ञान, अवधिजान एव मन पर्यव ज्ञान इन चारों ज्ञानों के धारक थे-पाचसौ अनगारों के साथ तीर्थंकर परपरा के अनुसार विहार करते २ एक ग्राम से दूसरे ग्राम मे विना किसी व्यवधानके विचरण करते हुए सुख पूर्वक समय पर-जहां राजगृह नगर और उस में भी जहां वह गुणशिलक चैत्य था आये। वहा वे सयम एव तप से आत्मा को भावित करते हुए उतरे (परिमा निग्गया धम्मो कहिओ परिसा जामेव दिस पाउभृया तामेव दिसिं पडिगया, तेण कालेण तेण समएण अज्जमुहम्मस्स अणगारस्स अते. ज्जमाणा सुह सुहेण विहरमाणा जेणेव रायगिहे णयरे जेणे गुणसिलए चेइए जाव सजमेण तवसा अप्पाण भावेमाणा विहरति । તે કાળે ને તે સમયે શ્રમણ ભગવાન મહાવીરના અ તેવાસી આર્ય સુધર્મા નામના સ્થવિર ભગવત કે જેઓ વિશુદ્ધ માતૃવ શવાળા હતા–વિશુદ્ધ પિતૃવ શવાળા હતા, યાવત્ બળ, રૂપ, વિનય, જ્ઞાન, દર્શન, ચારિત્ર અને લાઘવસ પન્ન હતા ચૌદ પૂર્વના પાઠી હા, મતિજ્ઞાન, શ્રુતજ્ઞાન, અવધિજ્ઞાન અને મન પર્યાવજ્ઞાન એ ચારે જ્ઞાનેના ધારક હતા પાસે અનગારોની સાથે તીર્થ કર પર પરા મુજબ વિહાર કરતા કરતા એક ગામથી બીજે ગામ કોઈપણ જાતના વધાન વગર સુખેથી યથા સમય ક્યા રાજગૃહ નગર અને તેમાં પણ જયા તે ગુણલિક મૈત્ય હતુ ત્યા આવ્યા ત્યા તેઓ સયમ અને તપ દ્વારા પિતાના આત્માને ભાવિત કરતા રોકાયા (परिसा निग्गया धम्मो कहिओ परिसा जामेन दिस पाउम्भूपा तामेत्र दिसि पडिगया, तेण कालेण तेण समएण अजसुहम्मस्स अणगारस्त अतेवासी
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy