SearchBrowseAboutContactDonate
Page Preview
Page 1057
Loading...
Download File
Download File
Page Text
________________ मनगारधर्मामृतवपिणी टीका म० १९ पुंडरीक-फहरीकचरित्रम् ७५१ सुधर्मास्वामी कथयति-एर खलु हे जम्बुः । श्रमणेन भगरता महावीरेण आदिकरेण तीर्थकरण यावत् सिद्धिगतिनामधेय स्थान समाप्तेन एकोनविंशतित मस्य ज्ञाताध्ययनस्य अयमर्थः प्रज्ञप्तः । ज्ञातश्रुतस्कन्ध समापयन् सुधर्मा पुनः कथययि-एव खलु हे जम्यू!! श्रमणेन भगवता महापीरेण यावन् सिद्धिगतिनामधेय स्थान समाप्तेन पष्ठस्य अङ्गस्य पष्ठाइसम्बन्धिन प्रथमस्य श्रुतस्कन्धस्य अयमय: पूर्वोक्तरूपो भावः प्रज्ञप्ता भगवता कथितः । 'त्ति वेमि' इति ब्रवीमि, व्याख्या पूर्ववत् ॥ मू०७॥ को नहीं पाता है और चतुर्गतिवाले इस समार कान्तार को पुडरीक अनगार की तरह पार करनेवाला हो जाता है । (एव खलु जन् ! समणेण भगवया महावीरे ण आइगरेण तित्यगरेण जाव सिद्ध गई नामबेज्ज ठाणं सपत्तेण एगूणवीसहमस्स नायज्झयणस्स अयमढे पाणत्ते, एव ग्बलु जवू ! समणेण भगवया महावीरे ण जाब सिद्धिगइणामधेज्ज ठाणं सपत्ते ण छहस्स अगस्स पढमस्स सुयक्खधस्स अयमढे पाणत्ते त्तिवेमि) अव श्री सुधर्मा स्वामी कहते हैं कि हे जवू । आदिकर तीर्थकर. यावत् सिद्धि गति नामक स्थान को प्राप्त हुए श्रमण भगवान महावीर ने १९ वे ज्ञाताभ्ययन का यह पूर्वोक्त रूप से अर्थ प्ररूपित किया है। इस तरह हे जब ! श्रमण भगवान महावीर ने कि जो सिद्धिगति नामक स्थान को अच्छी तरह प्राप्त कर चुके हैं, उठे अग के प्रथम श्रुतस्कर का यह पूर्वोक्त रूप से भाव प्रतिपादित किया है। ऐमा मैंने प्रभु के कहे अनुसार ही यह हे जवू ! तुमसे निवेदित किया है। પ્રાપ્ત કરતું નથી અને થતુગતિવાળા આ સ સાર કાતારને પુડરીક અનગારની જેમ પાર કરનાર થઈ જાય છે (एव सलु न | समणेण भगवया महावीरेण आइगरेण तित्यगरेण जाव सिद्धगई नामधेन ठाण सपत्तेण पगूणवीस इमस्स नायज्झयणस्स अयमढे पगत्ते, एव खलु जनू ! समणेण भगवया महार्व रेण जाव सिद्धिगइणामधेन्ज ठणं सपत्तेण उदुस्स अगरस पढमस्स सुयक्सधस्स अयम पण्णते तिचेमि) હવે શ્રી સુધર્મા સ્વામી કહે છે કે હે જ બૂ! આદિકર તીર્થ કર યાવત સિદ્ધગતિ નામક સ્થાનને મેળવી ચુકેલા શ્રમણ ભગવાન મહાવીરે ઓગણીસમી જ્ઞાતાશ્ચયનને આ પૂર્વોક્ત રીતે અર્થ પ્રરૂપિત કર્યો છે આ પ્રમાણે હું જ બૂ! શ્રમણ ભગવાન મહાવીર કે જેમણે સિદ્ધગતિ નામક સ્થાનને સારી રીતે પ્રાપ્ત કરી લીધુ છે-છઠ્ઠા આગના પ્રથમ શ્રુત- ધને આ પૂર્વોક્ત પમા ભાવ પ્રતિ પાદિત કર્યો છે જે જ બૂ! આવુ કે પ્રભુના કહ્યા મુજબ જ તમને કહ્યું છે ?
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy