SearchBrowseAboutContactDonate
Page Preview
Page 1055
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १५ पुण्डरीक - कडरीकचरित्रम् eve अन्तिके माणातिपात यावत् मिथ्यादर्शनशल्य प्रत्याख्यामि एव 'जान आलीइय पडिक ' यावदालोचितप्रतिक्रान्तः कालमासे काल कृत्वा सर्वार्थसिद्धे उपपन्नः । ततोऽनन्तरम् = तत्पश्चात् सर्वार्थसिद्धात् 'उच्चट्टित्ता ' उद्धृत्य = सर्वार्थसिद्धेर्निर्गत्य महाविदेहे वर्षे सेत्स्यति यावत् सर्वदुःखानामन्त करिष्यति । पुण्डरीकानगारचरित दृष्टान्तेनोपदश्ये श्रमणानुपदिशति भगवान् महावीरः - ' एवामेव ' कारण हे आयुष्मन्तः श्रमणाः 'जात्र पाइए ' यावत्मत्रजितः = योऽस्माक श्रमणो वा श्रमणी वा आचार्योपाध्यायानामन्ति के मनजित सन् मानुष्यकेषु कामभोगेषु नो सज्जते नो असक्तिमाश्रयते ' नो रज्जते ' नो रज्यते=नो अनु रागवान् भवति, ' जाव नो विष्पडिघायमावज्जइ ' यानत् नो विप्रतिघातमापद्यते = सयमनाश न प्राप्नोति, स खलु इह भवे एव बहूना श्रमणाना बहूना श्रमणीना वहना श्रावकाणा बहूना श्राविकाणाम् अर्चनीयो वन्दनीयः पूजनीयः सत्कारणीयः सम्माननीयो भवति, तथा च- स सर्वेषा 'कल्ला' कल्याण = कल्याणरूपम् ' मगल ' मङ्गलम् - मङ्गल रूपम्, 'देश्य ' दैवत = धर्मदेवरूपः, 'चेइय' चैत्यम् = ज्ञानरूप पर्युपासनीयश्च भवति ' तिकट्टु ' इति कृत्वा इति का अष्टादश पापस्थानो का मैने प्रत्याख्यान कर दिया है । और अब भी उन्हीं के साक्षी से प्राणातिपात यावत् मिथ्यादर्शन शल्य का प्रत्या ख्यान करता है । इस तरह आलोचित प्रतिक्रान्त होकर वे कालअवसर कालकर सर्वार्थ सिद्ध नामके अनुत्तर विमान में उत्पन्न हो गये । (तओ अणतर उच्चट्टित्ता महाविदेहे वासे सिज्झिहि, जाव सव्वदुक्खा मत काहिह, एवामेव समणाउसो ! जाव पव्व समाणे माणुस्स एहिं काम भोगेहिं णो सज्जह, णो रज्जइ, जाव नो विष्पडिघाय मावज्जह सेण इह भवे चेवण सावियाण अच्चणिज्जे, वदणिज्जे, पूर्याणिज्जे, सत्कार णिज्जे राम्माणणिज्जे, कल्लाण मंगल देवय चेहय पज्जुवास પાસ્થાનાાનુ મે પ્રત્યાખ્યાન કરી દીધુ છે અને હવે તેમની જ સાક્ષીમા પ્રાણતિપાત યાર્વત્ મિથ્યાદર્શન શનું પ્રત્યાખ્યાન કરૂં છુ આ પ્રમાણે આલેાચિત પ્રતિક્રાત થઈને તેઓ કાળ અવસરે કાળ કરીને સર્વાં་સિદ્ધ નામના અનુત્તર વિમાનમા ઉત્પન્ન થઈ ગયા અને ત્યા તેમની ૩૩ સાગરોપમની સ્થિતિ છે ( तओ अणतर उट्टित्ता महाविदेहे वासे सिज्झिदिइ, जाव सव्वदुक्ाणमत काहिइ, एवामेत्र समणाउसो ! जाव पव्वइए समाणे माणुस्सरहिं काम भोगेहि णो सज्जइ, णो रज्जइ, जाव नो विपडियायमावज्जइ से ण इह भवे चेय चहूण सावियाण अच्चणिज्जे, वढणिज्जे, पूयणिज्जे, सकारणिज्ने, सम्माणणि उजे, कलाण मंगल देवय चेइय पज्जुवासणिज्जे त्ति कट्टु परलोए वि य णं णो
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy