SearchBrowseAboutContactDonate
Page Preview
Page 1053
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १९ पुण्डरीक-कडरीकचरित्रम् अन्तिके पाणातिपात यावत् मियादशनशल्य प्रत्याख्यामि, एव 'जाव आलोइय पडिक्कते' यावदालोचितप्रतिक्रान्त' कालमासे काल कृत्वा सर्वार्थसिद्धे उपपन्नः । ततोऽनन्तरम् तत्पश्चात् सर्वार्थसिद्धात् ' उघट्टित्ता' उद्धृत्य-सर्वार्थसिद्धेनिर्गत्य महाविदेहे वर्षे सेत्स्यति यावत् सर्वदुःखानामन्त करिष्यति । पुण्डरीकानगारचरित दृष्टान्तेनोपदय श्रमणानुपदिशति भगवान महावीर:-' एवामेव' अनेनैवप्रकारेण हे आयुष्मन्तः श्रमणाः 'जाव पाइए ' यावत्पत्रजितः योऽस्माक श्रमणो वा श्रमणी वा आचार्योपाध्यायानामन्ति के प्राजितः सन् मानुष्य के पु कामभोगेषु नो सज्जते नो असक्तिमाश्रयते 'नो रज्जते ' नो रज्यते-नो अनु रागवान् भवति, 'जाव नो विप्पडियायमावनइ' यावत् नो विप्रतिघातमापद्यते-सयमनाश न प्राप्नोति, स खलु इह भवे एव बहूना श्रमणाना बहूना श्रमणीना बहूना श्रावकाणा बहूना श्राविकाणाम् अर्चनीयो वन्दनीयः पूजनीयः सत्कारणीयः सम्माननीयो मरति, तथा च-स सर्वेषा 'कल्लाण' कल्याण= कल्याणरूपम् ' मगल' मङ्गलम्-मगल पम् , 'देवय' दैवत-धर्मदेवरूपः, 'चेइय' चैत्यम् ज्ञानरूप पर्युपासनीयश्च भवति 'तिकडु' इति कृत्वा इति का अष्टादश पोपस्थानो का, मैंने प्रत्याख्योन कर दिया है। और अब भी उन्ही के साक्षी से प्राणातिपात यावत् मिथ्यादर्शन शल्य का प्रत्याख्यान करता है। इस तरह आलोचित प्रतिक्रान्त होकर वे कालअवसर कालकर सर्वार्थ सिद्ध नामके अनुत्तर विमान में उत्पन्न हो गये। (तओ अणतर उच्चहित्ता महाविदेहे चासे सिज्झिहिह, जाव सम्वदुक्खा णमत काहिह, एवोमेव समणाउसो! जाव पव्वहए समाणे माणुस्स एहिं कामभोगेहिं णो सजइ, णो रज्जइ, जाव नो विप्पडियायमाजज सेण इह मवे चेव चढण सावियाण अच्चणिज्जे, वदणिज्जे, पूणिज्जे. सरकारणिज्जे सम्माणिज्जे, कल्लाण मगल देवय चेहय पज्जुवासપાપથાનોનુ મે પ્રત્યાખ્યાન કરી દીધુ છે અને હવે તેમની જ સાક્ષીમા પ્રાણુતિપાત યાત્ મિથ્યાદર્શન શવનું પ્રત્યાખ્યાન કરૂ છુ આ પ્રમાણે આચિત પ્રતિકાત થઈને તેઓ કાળ અવસરે કાળ કરીને સર્વાર્થસિદ્ધ નામના અનુત્તર વિમાનમાં ઉત્પન્ન થઈ ગયા અને ત્યા તેમની ૩૩ સાગરોપમની સ્થિતિ છે (तओ अणतर उध्वद्वित्ता महाविदेहे वासे सिज्झिहिइ, जाप सव्यदक्याणमत काहिइ, एवामेव समणाउसो । जाव पव्वइए समाणे माणुस्सएहि काम मोगेहि णो सज्जइ, णो रज्जइ, जाव नो विपडियायमावज्जइ से ण इह भवे चेय यहूण सावियाण अवणिज्जे, वणिज्जे, पूयणिज्जे, सकारणिग्ने, सम्माणजि उजे, कालाण मगल देवय चेइय पज्जुवासणिज्जे त्ति कटु परलोए वि यणं णो
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy